हिन्द्-आर्यभाषाः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox language family हिन्द्-आर्यभाषाः (अथवा कदाचित् भारतीयभाषाः वा हिन्दीयभाषाः[१]) हिन्द्-ईरानीभाषाणां शाखाः, या स्वयं हिन्द्-यूरोपीयभाषापरिवारस्य शाखा सन्ति । २१ शताब्द्याः आरम्भपर्यन्तम्, मुख्यतः भारतदेशे, बाङ्गलादेशे, नेपालदेशे, पाकिस्थानदेशे, श्रीलङ्कादेशे च ८० कोटिभ्यः अधिकाः जनाः हिन्द्-आर्यभाषाः वदन्ति । अत्र २०० तः अधिकाः प्रसिद्धाः हिन्द्-आर्यभाषाः सन्ति ।[२]

सम्बद्धाः लेखाः

सन्दर्भाः

  1. फलकम्:Cite book
  2. "अपभ्रंशः" इत्यस्य "भाषा" इत्यस्य च मध्ये रेखा कुत्र आकृष्यते इति विषये विविधाः गणनाः अवलम्बन्ते। Glottolog 4.1 २२४ भाषाः सूचीबद्धः अस्ति।
"https://sa.bharatpedia.org/index.php?title=हिन्द्-आर्यभाषाः&oldid=7088" इत्यस्माद् प्रतिप्राप्तम्