हिन्द्-ईरानीयभाषाः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox language family हिन्द्-ईरानीयभाषाः (हिन्द्-ईरानिकभाषाः[१][२] वा आर्यभाषाः[३] इति च) हिन्द्-यूरोपीयभाषाकुटुम्बस्य बृहत्तमा आग्नेय च विद्यमानशाखा भवन्ति । एतेषु १५० कोटि (१.५ बिलियन्)-अधिकाः वक्तारः सन्ति । यूरोपखण्डतः (रोमानी) कुर्दिस्थानतः (कुर्दी, जाजा-गोरनी) कोकेशसतः (आसी) च, पूर्वदिशि शिन्जियाङ्गप्रदेशम् (सरिकोली) असमराज्यम् (असमिया) च, दक्षिणम् श्रीलङ्कादेशम् (सिंहल) मालाद्वीपम् (मालाद्वीपीय) च यावत् प्रसृतः, क्रमशः फिजी हिन्दी, कैरेबियन हिन्दुस्थानी च हेतु ओशिनिया-कैरेबियन-च-पर्यन्तं विस्तृतशाखाभिः सह ।

सम्बद्धाः लेखाः

सन्दर्भाः

  1. फलकम्:Cite book
  2. फलकम्:Cite book
  3. फलकम्:Cite book: "'आर्यभाषाः' इत्यस्य प्रयोगः हिन्द्-आर्यभाषाभिः सह समः न कर्तव्यः, अपितु हिन्द्-ईरानीयभाषाभिः सह यस्याः हिन्द्-आर्यः उपसमूहः अस्ति।"
"https://sa.bharatpedia.org/index.php?title=हिन्द्-ईरानीयभाषाः&oldid=7744" इत्यस्माद् प्रतिप्राप्तम्