पाकिस्थानम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Short description फलकम्:About फलकम्:Coord फलकम्:Infobox country

पाकिस्थानम् (फलकम्:Lang-ur, फलकम्:Transl; फलकम्:Lang-en), आधिकारिकरूपेण इस्लामीकगणतन्त्रपाकिस्थानम् (फलकम्:Lang-ur, फलकम्:Transl; फलकम्:Lang-en), जम्बुद्वीपे कश्चन देश: अस्‍ति। अस्य जनसङ्ख्‍या - २२६ मिलियन् (२२.६ कोटिः), राजधानी - इस्‍लामाबाद्, अन्‍य नगराणि - लाहोर, कराची, पेशावरम्, क्‍वेट्‍टा, मुल्तानम्फलकम्:एशियाखण्डस्य देशाः

पाकिस्थानस्योत्तरे अफगानिस्थानम्, दक्षिणे भारतं, पूर्वे चीनं, पश्चिमे ईरानं (पारस्यं) सन्ति। एतद्देशम प्राचीनसिन्धुसभ्यतायाः केन्द्रभूम्यासीत। अतः पाकिस्थानम् आर्याध्युषितम अभवत्। तक्षशीलानगर्यासीत पाकिस्थानस्य प्राचीनं समृद्धं नगरं।

सम्बद्धाः लेखाः

उल्लेखाः

"https://sa.bharatpedia.org/index.php?title=पाकिस्थानम्&oldid=6961" इत्यस्माद् प्रतिप्राप्तम्