पालीमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

Ranakpur-temple.jpg

पालीमण्डलं (फलकम्:Lang-hi, फलकम्:Lang-en) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति पालीनामकं नगरम् ।

भौगोलिकम्

पालीमण्डलस्य विस्तारः १२३३०.७९ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे राजसमन्दमण्डलं, दौसामण्डलं च, पश्चिमे जालौरमण्डलं, बाडमेरमण्डलं, सिरोहीमण्डलं च, उत्तरे नागौरमण्डलम्, अजमेरमण्डलं, जोधपुरमण्डलं च, दक्षिणे उदयपुरमण्डलं, सिरोहीमण्डलं च अस्ति । अस्मिन् मण्डले लूनी इत्येषा एका एव नदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं पालीमण्डलस्य जनसङ्ख्या ६६,६३,९७१ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ५९८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ५९८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २६.९१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०९ अस्ति । अत्र साक्षरता ७६.४४ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि -

  • सोजत
  • मारवाड
  • जैतारण
  • रायपुर
  • सुमेरपुर
  • बाली
  • पाली
  • रोहत
  • देसूरी
Ranakpur (2156026604).jpg

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

इत्यादीनि ।

बाह्यानुबन्धाः

"https://sa.bharatpedia.org/index.php?title=पालीमण्डलम्&oldid=2536" इत्यस्माद् प्रतिप्राप्तम्