बाडमेरमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

बाडमेरमण्डलं (फलकम्:Lang-hi, फलकम्:Lang-en) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति बाडमेरनामकं नगरम् ।

भौगोलिकम्

बाडमेरमण्डलस्य विस्तारः २८३८७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे पालीमण्डलं, जोधपुरमण्डलं च, पश्चिमे पाकिस्थानदेशः, उत्तरे जैसलमेरमण्डलं, दक्षिणे जालौरमण्डलम् अस्ति । अस्मिन् मण्डले केवलं २९.९९ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं बाडमेरमण्डलस्य जनसङ्ख्या ८३५१७ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ९२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ९२ जनाः । अत्र साक्षरता ५७.४९ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले द्वे उपमण्डले स्तः । ते-

वीक्षणीयस्थलानि

अस्मिन् मण्डले विद्यमानानि वीक्षणीयस्थलानि तु -

  • गड सिवाना
  • जूना बाडमेर
  • जैनमन्दिराणि

बाह्यानुबन्धाः

"https://sa.bharatpedia.org/index.php?title=बाडमेरमण्डलम्&oldid=4769" इत्यस्माद् प्रतिप्राप्तम्