चुरूमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

Thar Desert.JPG

चुरूमण्डलं (फलकम्:Lang-hi, फलकम्:Lang-en) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति चुरूनामकं नगरम् ।

भौगोलिकम्

चुरूमण्डलस्य विस्तारः १६८३० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे हरियाणाराज्यं, पश्चिमे बीकानेरमण्डलम्, उत्तरे हनुमानगढमण्डलं, दक्षिणे झुञ्झुनुमण्डलं, सीकरमण्डलं, नागौरमण्डलं च अस्ति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं चुरूमण्डलस्य जनसङ्ख्या २०४११७२ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १४८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १४८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ६.१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३८ अस्ति । अत्र साक्षरता ६७.४६ % अस्ति ।

उपमण्डलानि

फलकम्:Infobox officeholder

  • सुजनगढ
  • तारानगरम्

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • हनुमानमन्दिरम्
  • ताल् छपर् पक्षिशाला
  • रतनगढ हवेली
  • वेङ्कटेश्वरमन्दिरम्
  • गोगा पीर जन्मस्थलम्
  • भद्रकालीमन्दिरम्
  • नारेलीतीर्थम्
  • अढाई दिन कुटीरः
  • फोयसागर
  • अकबर किला

बाह्यानुबन्धाः

"https://sa.bharatpedia.org/index.php?title=चुरूमण्डलम्&oldid=3831" इत्यस्माद् प्रतिप्राप्तम्