सीकरमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

Laxmangarh Fort, Rajasthan.jpg
Harshnath Temple Sikar 2.JPG

सीकरमण्डलं (फलकम्:Lang-hi, फलकम्:Lang-en) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति सीकरनामकं नगरम् ।

भौगोलिकम्

सीकरमण्डलस्य विस्तारः ७७४२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे जयपुरमण्डलं, पश्चिमे चुरूमण्डलं, नागौरमण्डलं च, उत्तरे झुञ्झुनुमण्डलं, दक्षिणे जयपुरमण्डलम् अस्ति । अस्मिन् मण्डले ४५९.८ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं सीकरमण्डलस्य जनसङ्ख्या २,६७७,७३७ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३४६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३४६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.०४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४४ अस्ति । अत्र साक्षरता ७२.९८ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि -

  • सीकर
  • फतेपुर
  • लक्ष्मणगढ
  • दान्तारामगढ
  • नीम का थाना
  • श्रीमाधोपुर

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • खाटूश्यामजी
  • गणेश्वर
  • जीणमातामन्दिरम्
  • रघुनाथमन्दिरम्
  • हर्षनाथमन्दिरम्
  • श्रीमानसीदेवीमन्दिरम्

इत्यादीनि ।

बाह्यानुबन्धाः

"https://sa.bharatpedia.org/index.php?title=सीकरमण्डलम्&oldid=8110" इत्यस्माद् प्रतिप्राप्तम्