१८६२

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

१८६२ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

अस्मिन् वर्षे लूयीस् पाश्चर् तथा क्लाड् बर्नाड्आहारस्य संरक्षणक्रमं "पाश्चरीकरणं" "फ्रेञ्च अकादमी आफ् सैन्सस्" इत्यत्र विवृतवन्तौ ।
अस्मिन् वर्षे भारतदेशस्य कर्णाटकराज्यस्य कोडगुमण्डले मूतेय्बेट्टप्रदेशे क्रि.पू. द्वितीयशतकस्य जनानां शिलायाः प्राचीनलोहानाम् आयुधानि, बृहच्छिलायाः रचनानि, शवनिखननस्थानानि च संशोधितानि ।

जन्मानि

अस्मिन् वर्षे जर्मनीदेशवासी महान् गणितज्ञः डेविड हिल्बर्ट जन्म प्राप्नोत् ।

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=१८६२&oldid=2088" इत्यस्माद् प्रतिप्राप्तम्