भारतीयकालमानः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
भारतीयपञ्चाङ्गम्

पञ्चाङ्गम् इति भारतीयकालगणनायाः विशिष्टं नाम अस्ति । तिथिः, वासरः, नक्षत्रम्,योगः, करणम् इति पञ्च अङ्गानि दिननिदेशर्थं भवन्ति । वर्षे ३६५ दिनानि भवन्ति । अस्य संवत्सरम् इति नाम । प्रतिसंवत्सरम् उत्तरायणं दक्षिणायनं चेति द्वे अयने भवतः । प्रतिवर्षं ६ ऋतवः १२ मासाः भवन्ति । प्रतिमासं शुक्लपक्षः कृष्णपक्षः इति भागद्वयम् अस्ति । प्रत्येकस्मिन् पक्षे १५ तिथयः भवन्ति । सप्तवासराः सन्ति । आवर्तनेन प्रतिदिनं कश्चित् वासरनाम भवति । एवमेव प्रतिदिनस्य २७ नक्षत्रेषु किञ्चित्,२७ योगेषु कश्चित्, ११ करणेषु किञ्चित्, १५ तिथिषु काचित्, निर्दिष्टः भवति एव ।

६०संवत्सराणि

प्रभवो विभवः शुक्लः प्रमोदूतः प्रजापतिः|

आङ्गीरसः स्रीमुखो भावो युवोधातृस्तथेश्वरः||

बहुधान्यः प्रमाथी च विक्रमो विशवत्सर:|

चित्रभानुः स्वभानुश्च तारण: पार्थिवो व्ययः||

सर्वजित् सर्वधारी च विरोधि विकृतिः खरः|

नन्दनो विजयश्चैव जयो मन्मथदुर्मुखौ||

हेविलम्बो विलम्बश्च विकारी शार्वरिः प्लवः|

शुभकृत् शोभकृत् क्रोधि विश्वावसुपराभवौ||

प्लवङ्ग: कीलकः सौम्यः साधारणविरोधिकृत्|

परिधावी प्रमादी च आनन्दो राक्षसो नलः||

पिङ्गलः कालयुक्तिश्च सिद्दार्थी रौद्रदुर्मती|

दुन्दुभी रुधिरोद्गारी रक्ताक्षी क्रोधनोअक्षयः||

२अयने

उत्तरायणः दक्षिणायनश्च ।

षड्ऋतवः

  • वसन्तः
  • ग्रिष्मः
  • वर्षा
  • शरद्
  • हेमन्तः
  • शिसिरः

द्वादशमासाः

  • बैशाखः
  • ज्येष्ठः
  • आषाढः
  • श्रावणः
  • भाद्रः
  • आश्विनः
  • कार्तिकः
  • मार्गशीर्षः
  • पौषः
  • माघः
  • फाल्गुणः
  • चैत्रः

द्वेपक्षे

  • शुक्लपक्षः
  • कष्णपक्षः

सप्तवासराः

  • रविः
  • साेमः
  • मङ्गलः
  • बुधः
  • बृहस्पतिः
  • कुजः
  • स्थिरः

२७नक्षत्राणि

अश्विनी भरणी चैव कृत्तिका रोहिणी मृगः ।

आर्द्रा पुनर्वसु पुष्यस्तथाश्लेषा मघा ततः ॥

पूर्वाफाल्गुनिकाचैव उत्तराफाल्गुनी ततः ।

हस्तचित्रा तथा स्वाती विशाखा तदनन्तरम् ॥

अनुराघा ततो ज्येष्ठा ततो मूलं निगद्यते ।

पूर्वाषढोत्तराषाढा त्वभिच्छ्रवणा तथा ॥

घनिष्ठा शतताराख्यं पूर्वाभाद्रपदं ततः ।

उत्तराभाद्रपदं चैव रेवत्येतानि भानि च ॥

१२राशयः

  1. मेषः
  2. वृषभः
  3. मिथुनम्
  4. कर्कटः
  5. सिंहः
  6. कन्या
  7. तुला
  8. वृश्चिकः
  9. धनुः
  10. मकरः
  11. कुम्भः
  12. मीनः

२७योगाः

११करणानि

फलकम्:भारतीयकालमानः

"https://sa.bharatpedia.org/index.php?title=भारतीयकालमानः&oldid=7149" इत्यस्माद् प्रतिप्राप्तम्