मूतेय्बेट्ट

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

मूतेय्बेट्ट (Muteybetta) कर्णाटकस्य कोडगुमण्डले विद्यमानं किञ्चन प्रेक्षणीयस्थानम् । क्रि.पू. द्वितीयशतकस्य जनानां शिलायाः प्राचीनलोहानाम् आयुधानि प्रथमतया क्रि.श.१८७२ तमे वर्षे संशोधितानि । बृहच्छिलायाः रचनानि, शवनिखननस्थानानि च क्रि.श. १८६२तमे वर्षे अत्र संशोधितानि सन्ति ।

"https://sa.bharatpedia.org/index.php?title=मूतेय्बेट्ट&oldid=6113" इत्यस्माद् प्रतिप्राप्तम्