१८६०

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

१८६० तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

घटनाः

अस्मिन्नेव वर्षे भारतदेशस्य कर्णाटकराज्ये प्रवहन्त्याः तुङ्गभद्रानद्याः कृते कश्चन ब्रिटिष्-जनः कर्नूलतः २५ किलोमीटर् दूरे सुङ्केसुल इति स्थाने एकं लघुबन्धं निर्मितवान् ।
अस्मिन् वर्षे प्रसिद्धः जीवविज्ञानी पूतिनाशकस्य प्रवर्तकः जोसेफ् लिस्टर् शस्त्रचिकित्सायाः प्राध्यापकत्वेन ग्लास्को-विश्वविद्यालयं प्राविशत् । तत्र सः १८६९ पर्यन्तं कार्यम् अकरोत् ।

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञात-तिथीनां घटनाः

अस्मिन् वर्षे लूयीस् पाश्चर् नामकः जीवविज्ञानी आम्लवस्य प्राप्तेः कारणम् "ईस्ट्" तथा "ब्याक्टीरिया" इत्यादिषु सूक्ष्मजीविषु विद्यमानं "फर्मेण्ट्" एव कारणम् इति विवृणोत् । तेन सिद्धान्तेन सः जीविनः स्वयमेव उद्भवन्ति इति सिद्धान्तम् अनूर्जितम् अकरोत् ।

जन्मानि

अस्मिन् वर्षे आस्ट्रियादेशीयः हिब्रूवंशीयः सङ्गीतरचयिता गुस्तावः मालेरः बोहेमियदेशस्य कलिष्टनगरे अजायत ।

जनवरी-मार्च्

एप्रिल्-जून्

अस्मिन् वर्षे एप्रिल्-मासस्य ९ दिनाङ्के भारतदेशस्य मण्ड्यमण्डलस्य "कोप्पळ" नामके ग्रामे प्रसिद्धः कन्नडकविः नरसिंहाचार्यः आर्. जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=१८६०&oldid=4293" इत्यस्माद् प्रतिप्राप्तम्