द्राविडीयभाषाः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox language family द्राविडीयभाषाः वा द्राविड़ीयभाषाः (अथवा कदाचित् द्राविडिकभाषाः[१]) मुख्यतया दक्षिणभारते, ईशान्यश्रीलङ्कायाम्, नैर्ऋत्यपाकिस्थानदेशे २५ कोटिः (२५० मिलियन्) जनानां भाषितानां भाषाणां कुटुम्बः अस्ति ।[२] औपनिवेशिकयुगात् आरभ्य, मारिषसदेशे, म्यानमारदेशे, सिङ्गापुरदेशे, मलेशियादेशे, इण्डोनेशियादेशे, कलिङ्गद्वीपे (फिलीपीन्सदेशे), संयुक्ताधिराज्ये, आस्ट्रेलियादेशे, फ्रान्सदेशे, केनडादेशे, शर्मण्यदेशे (जर्मनीदेशे), दक्षिण-आफ्रिकादेशे, संयुक्तराज्येषु च लघु किन्तु महत्त्वपूर्णाः आप्रवासीसमुदायाः अभवन् ।

सम्बद्धाः लेखाः

सन्दर्भाः

"https://sa.bharatpedia.org/index.php?title=द्राविडीयभाषाः&oldid=6729" इत्यस्माद् प्रतिप्राप्तम्