नेपालदेशस्य विकासक्षेत्राणि

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

नेपालदेशः १४ अञ्चलेषु वर्गीकृतः वर्तते तानि अञ्चलान्यपि ७५ मण्डलेषु विभक्तानि सन्ति ।१४ प्रशासकीयानि तानि अञ्चलानि ५ समुदायेषु च विभक्तानि सन्ति तान्येव पञ्च विकाशक्षेत्राणि इत्युच्यन्ते ।तत्र च चतुर्षु विकाशक्षेत्रेषु त्रीणि-त्रीणि अञ्चलानि सन्ति किन्तु एकस्मिन् विकाशक्षेत्रे केवलं द्वे एव अञ्चले स्तः । विकाशक्षेत्राणां निर्माणावस्थायां सर्वेषु विकाशक्षेत्रेषु हिमाल (हिमालय पर्वतमाला) पहाड (मध्यम पर्वतीयक्षेत्रम्) एवं तराई (सामान्य क्षेत्रम्) इत्येतेषां भूभागाः तत्र सम्मिलिताः भवन्ति ।

नेपालदेशस्यविकासक्षेत्राणि फलकम्:Legend फलकम्:Legend फलकम्:Legend फलकम्:Legend फलकम्:Legend
-
क्रमसंख्या विकासक्षेत्राणि आङ्ग्लनाम मुख्यालयः
पूर्वाञ्चल विकास क्षेत्र Eastern Development Region धनकुटा
मध्यमाञ्चलविकास क्षेत्र Central Development Region काठमाडौं
पश्चिमाञ्चल विकास क्षेत्र Western Development Region पोखरा
मध्य-पश्चिमाञ्चल विकास क्षेत्र Mid-Western Development Region बिरेन्द्रनगर
सुदूर-पश्चिमाञ्चल विकास क्षेत्र Far-Western Development Region दिपायल

इदमपि

फलकम्:नेपालदेशस्य मण्डलानि

आधाराः

बाह्यानुवंधाः