पश्चिमाञ्चलविकासक्षेत्रम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement पश्चिमाञ्चलविकासक्षेत्रम् इदं पञ्चविकासक्षेत्रेषु अन्यतमं नेपालदेशस्य मध्ये अवस्थितं विकासक्षेत्रम् वर्तते । इदं पूर्वतः तृतीयं विकासक्षेत्रं पश्चिमाञ्चलविकासक्षेत्रम् केवलं पश्चिमाञ्चलञ्च उच्यते अस्य पूर्वदिशि मध्यमाञ्चलम् एवं पश्चिमे च मध्यपश्चिमञ्चलम् एव उत्तरे च चीनस्य तिब्बतः एवं दक्षिणे भारतदेशस्य उत्तरप्रदेशम् च अस्ति । अत्रत्य जनसंख्या ४,९२६,७६५ वर्तते ।

तालिका

गण्डकी लुम्बिनी धवलागिरी
गोर्खा नवलपरासी पर्वत
तनहुँ रूपन्देही बागलुङ
स्याङ्जा कपिलवस्तु म्याग्दी
लमजुङ पाल्पा मुस्ताङ
कास्की अर्घाखाँची
मनाङ

दिक्दर्शनम्

फलकम्:Geographic location फलकम्:नेपालदेशस्य अञ्चलानि फलकम्:नेपालदेशस्य मण्डलानि