नेपालदेशस्य अञ्चलानि

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
नेपालदेशस्य पृथकत्वेन परिमितानि चतुर्दश अञ्चलानि

चतुर्दश अञ्चलानि

सम्पूर्णः नेपलादेशः चतुर्दशभागेषु विभक्तः वर्तते । सकलनेपालदेशस्य पूर्वतनभागस्य यत् अन्तिमं अञ्चलं विद्यते तत् मेची अञ्चलम् इत्युच्यते । तत् चीनदेशतः भारतदेशः पर्यन्तं लम्बायमानं वर्तते । एतावति एव चतुर्दश अञ्चलानि नेपालदेशस्य पश्चिमभागपर्यन्तं व्याप्तानि सन्ति । तानि अपि पञ्चसु विकाशक्षेत्रेसु वर्गीकृतानि सन्ति ।

आधाराः

फलकम्:नेपालदेशस्य अञ्चलानि

"https://sa.bharatpedia.org/index.php?title=नेपालदेशस्य_अञ्चलानि&oldid=9473" इत्यस्माद् प्रतिप्राप्तम्