जम्मूकाश्मीरम् (केन्द्रशासितप्रदेशः)

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox state जम्मूकाश्मीरम् (काश्मीरी - 𑆘𑇀𑆮𑆩𑇀 𑆠 𑆑𑆯𑆵𑆫𑇀 (शारदा), जॊम तॖ कऺशीर (देवनागरी), جۆم تہٕ کٔشیٖر (अरबी); डोगरी - जम्मू ते कश्मीर) भारतत्वेन केन्द्रशासितप्रदेशेन प्रशासितः प्रदेशः अस्ति । बृहत्तरस्य काश्मीर क्षेत्रस्य दक्षिणभागः अस्ति ।

जम्मूकाश्मीरकेन्द्रशासितप्रदेशस्य निर्माणस्य जम्मूकाश्मीरपुनर्गठनम् अधिनियमः २०१९ इतस्य अन्तः एव प्रावधानं समाहितम् आसीत् येन २०१९ अगस्तमासे भारतस्य संसदस्य उभयसदनैः तत् पारितम् अभवत् । ३१ अक्टुबर् २०१९ वर्षात् एव प्रभावेण अधिनियमेन जम्मूकाश्मीरपूर्वराज्यं पुनः द्वौ केन्द्रशासितप्रदेशौ, जम्मूकाश्मीरम् लद्दाख् च, कृतम् ।

सम्बद्धाः लेखाः

उल्लेखाः