देवनागरी

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
देवनागरी लिप्या लिखिता ऋग्वेदस्य पाण्डुलिपिः

फलकम्:ब्राह्मी

देवनागरी (Devanagari) लिपिः भारतीयभाषाणां तथा कासाञ्चन विदेशीयभाषाणाम् अपि प्रमुखा लिपिः वर्तते । संस्कृत-पालि- हिन्दी-मराठी-कोंकणी-सिन्धी-कश्मीरी-डोगरी-नेपाली-तामाङ भाषा-गढ़वाली-बोडो-अंगिका- मगही-भोजपुरी-मैथिली-संथाली इत्यादयः भाषाः देवनागरीलिपेः एव उपयोगं कुर्वन्ति | एतत् अतिरिच्य गुजराती-पंजाबी-बिष्णुपुरिया मणिपुरी-रोमानी-उर्दूभाषासु च एषा एव लिपिः प्रयुक्ता अस्ति ।

आइएएसटी

अस्यां लिप्यां ५२ वर्णाः सन्ति | तेषु १४ स्वराः ३८ व्यञ्जनानि च । अक्षराणां क्रमव्यवस्थायां (विन्यासे) वैज्ञानिकपद्धतिः अनुसृता अस्ति | स्वर-व्यंजन-कोमल-कठोर-अल्पप्राण-महाप्राण-अनुनासिक्य-अन्तस्थ-उष्म इत्यादि वर्गीकरणञ्च वैज्ञानिकं वर्तते । केनचित् मतानुसारेण देवनगरे (काश्यां) उपयुज्यमाना आसीत् इति कारणेन देवनागरी सञ्जाता।

लिपिः

देवनागरी लिप्यां १२ स्वराः ३४ व्यंजनानि च सन्ति । === स्वरः ===

वर्णः “प” इति अक्षरेण सह मात्रा IPA उच्चारणम् "प्" इति अक्षरेण सह उच्चारणम् IAST समतुल्यः अंग्रेज़ी समतुल्यः वर्णनम्
फलकम्:IPA फलकम्:IPA a short or long en:Schwa: as the a in above or ago मध्यभागस्य मध्ये प्रसृतः स्वरः
पा फलकम्:IPA फलकम्:IPA ā long en:Open back unrounded vowel: as the a in father दीर्घविवृतः पार्श्वे प्रसृतः स्वरः
पि फलकम्:IPA फलकम्:IPA i short en:close front unrounded vowel: as i in bit ह्रस्वसंवृतः अग्रे प्रसृतः स्वरः
पी फलकम्:IPA फलकम्:IPA ī long en:close front unrounded vowel: as i in machine दीर्घसंवृतः अग्रे प्रसृतः स्वरः
पु फलकम्:IPA फलकम्:IPA u short en:close back rounded vowel: as u in put ह्रस्वसंवृत पार्श्वे वर्तुलस्वरः
पू फलकम्:IPA फलकम्:IPA ū long en:close back rounded vowel: as oo in school दीर्घसंवृतः पार्श्वे वर्तुलस्वरः
पे फलकम्:IPA फलकम्:IPA e long en:close-mid front unrounded vowel: as a in game (not a diphthong) दीर्घ-अर्धसंवृतः अग्रे प्रसृतः स्वरः
पै फलकम्:IPA फलकम्:IPA ai long en:near-open front unrounded vowel: as a in cat दीर्घ-विवृतः अग्रे प्रसृतः स्वरः
पो फलकम्:IPA फलकम्:IPA o long en:close-mid back rounded vowel: as o in tone (not a diphthong) दीर्घ-अर्धसंवृतः पार्श्वे वर्तुलस्वरः
पौ फलकम्:IPA फलकम्:IPA au long en:open-mid back rounded vowel: as au in caught दीर्घ-अर्धविवृतः पार्श्वे वर्तुलस्वरः
<none> <none> फलकम्:IPA फलकम्:IPA <none> short en:open-mid front unrounded vowel: as e in get ह्रस्व-अर्धविवृतः अग्रे प्रसृतः स्वरः

संस्कृत भाषायां द्वि अक्षरयोः युग्म तथा "अ-इ" वा "आ-इ" प्रकारेण उच्चारितो भवति। तथैव "अ-उ" वा "आ-उ" प्रकारेण उच्चारितो भवति।

व्यंजनम्

Plosives / स्पर्श
अल्पप्राणः
अघोषः
महाप्राणः
अघोषः
अल्पप्राणः
घोषः
महाप्राणः
घोषः
नासिक्यः
काण्ठ्यः फलकम्:IPA
k; English: skip
फलकम्:IPA
kh; English: cat
फलकम्:IPA
g; English: game
फलकम्:IPA
gh; Aspirated /g/
फलकम्:IPA
n; English: ring
तालव्यः फलकम्:IPA
ch; English: chat
फलकम्:IPA
chh; Aspirated /c/
फलकम्:IPA
j; English: jam
फलकम्:IPA
jh; Aspirated फलकम्:IPA
फलकम्:IPA
n; English: finch
मूर्धन्यः फलकम्:IPA
t; American Eng: hurting
फलकम्:IPA
th; Aspirated फलकम्:IPA
फलकम्:IPA
d; American Eng: murder
फलकम्:IPA
dh; Aspirated फलकम्:IPA
फलकम्:IPA
n; American Eng: hunter
दन्त्यः फलकम्:IPA
t; Spanish: tomate
फलकम्:IPA
th; Aspirated फलकम्:IPA
फलकम्:IPA
d; Spanish: donde
फलकम्:IPA
dh; Aspirated फलकम्:IPA
फलकम्:IPA
n; English: name
ओष्ठ्यः फलकम्:IPA
p; English: spin
फलकम्:IPA
ph; English: pit
फलकम्:IPA
b; English: bone
फलकम्:IPA
bh; Aspirated /b/
फलकम्:IPA
m; English: mine
Non-Plosives / स्पर्शरहितः
तालव्यः मूर्धन्यः दन्त्यः/
वर्त्स्यः
कण्ठोष्ठ्यः/
काकल्यः
अन्तस्थः फलकम्:IPA
y; English: you
फलकम्:IPA
r; Scottish Eng: trip
फलकम्:IPA
l; English: love
फलकम्:IPA
v; English: vase
ऊष्मः/
संघर्षी
फलकम्:IPA
sh; English: ship
फलकम्:IPA
sh; Retroflex फलकम्:IPA
फलकम्:IPA
s; English: same
फलकम्:IPA
h; English home
वर्ण(IPAउच्चारणम्) उदाहरणम् वर्णनम् आंग्लाभाषाया वर्णनम् अशुद्ध-उच्चारणम्
क़ (/ q /) क़त्ल अघोष-अलिजिह्वीय-स्पर्शः Voiceless uvular stop क (/ k /)
ख़ (/ x or χ /) ख़ास अघोष-अलिजिह्वीयः काण्ठ्यः संघर्षी Voiceless uvular or velar fricative ख (/ kh /)
ग़ (/ ɣ or ʁ /) ग़ैर घोषः अलिजिह्वीयः काण्ठ्यः संघर्षी Voiced uvular or velar fricative ग (/ g /)
फ़ (/ f /) फ़र्क अघोषः दन्त्यौष्ठ्यः संघर्षी Voiceless labio-dental fricative फ (/ ph /)
ज़ (/ z /) ज़ालिम घोषः वर्त्स्य संघर्षी Voiced alveolar fricative ज (/ dʒ /)
झ़ (/ ʒ /) टेलेवीझ़न घोषः तालव्यः संघर्षी Voiced palatal fricative ज (/ dʒ /)
थ़ (/ θ /) अथ़्रू अघोषः दन्त्यः संघर्षी Voiceless dental fricative थ (/ t̪h /)
ड़ (/ ɽ /) पेड़ अल्पप्राणः मूर्धन्यः उत्क्षिप्तः Unaspirated retroflex flap -
ढ़ (/ ɽh /) पढ़ना महाप्राणः मूर्धन्यः उत्क्षिप्तः Aspirated retroflex flap -


देवनागरीलिप्या संख्याः

देवनागरीसंख्याः अधः लिखिताः सन्ति। :

0 1 2 3 4 5 6 7 8 9


मात्राणां प्रयोगाः

देवनागरी-यूनिकोड

  0 1 2 3 4 5 6 7 8 9 A B C D E F
U+090x
U+091x
U+092x
U+093x

संस्कृत परियोजना कार्य

ि
U+094x
U+095x क़ ख़ ग़ ज़ ड़ ढ़ फ़ य़
U+096x
U+097x ॿ
देवनागर्यां लिखितं घोषणवाक्यम् - मेलबर्न ऑस्ट्रेलिया
वाराणस्यां देवनागर्यां लिखितं विज्ञापनम्

सन्दर्भ

फलकम्:Reflist



"https://sa.bharatpedia.org/index.php?title=देवनागरी&oldid=7498" इत्यस्माद् प्रतिप्राप्तम्