कोटिः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

कोटिः (फलकम्:Lang-en, फलकम्:Lang-hi; सङ्क्षेपः: cr) भारतीयसङ्ख्याव्यवस्थायां एककम् अस्ति, दशमिलियन्ं अथवा शतलक्षं (10,100,000; वैज्ञानिक संकेतन: 107) तत्तुल्यं भवति । अङ्कीयसमूहस्य भारतीय 2,2,3 सम्मेलने 1,00,00,000 इति लिख्यते ।[१]

व्युत्पत्तिः, क्षेत्रीय रूपान्तर च

आधुनिकः करोड़् (फलकम्:Lang-en) प्राकृतवचनात् करोडि (kroḍi) इति शब्दः निष्पद्यते यत् क्रमेण संस्कृतात् कोटि आगच्छति ।[२] नाना प्रादेशिकैर्नाम्ना कोटिः स परिकीर्त्तितः।

सम्बद्धाः लेखाः

उल्लेखाः

"https://sa.bharatpedia.org/index.php?title=कोटिः&oldid=9538" इत्यस्माद् प्रतिप्राप्तम्