उर्दू

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox language

उर्दू (फलकम्:Lang-ur) एका हिन्द्-आर्यनभाषा अस्ति, दक्षिण जम्बुद्वीपे मुख्यतया भाष्यते । पाकिस्थानस्य राष्ट्रीयभाषा लोकभाषा च अस्ति । भारतेन उर्दू इति अष्टम अनुसूची भाषा अस्ति, अनेकेषु भारतीय राज्येषु अपि अस्य आधिकारिकस्थितिः अस्ति ।

उर्दू हिन्दुस्थानीभाषायाः फारसी-मानकः पञ्जीका इति वर्णितः ।

हिन्दीभाषा उर्दुभाषा च

भाषाकोविदाः हिन्दी उर्दूभाषा च समाना इति मन्यन्ते । हिन्दीभाषा देवनागरीलिप्या लिख्यते । अस्याः शब्दाः अधिकतया संस्कृतशब्दाः एव । उर्दूभाषा अरबीलिप्या लिख्यते । फारसी-अरबीभाषयोः प्रभावः अस्याः उपरि अधिकतया विद्यते । व्याकरणदृष्ट्या हिन्दी-उर्दुभाषयोः शतप्रतिशतं समानता विद्यते । उर्दूभाषायाः केचन विशेषध्वनयः अरबी-फारसीसम्बद्धाः । अतः उर्दुभाषा हिन्दीभाषायाः काचित् विशेषशैली इति चिन्तयितुं शक्या ।

सम्बद्धाः लेखाः

उल्लेखाः

"https://sa.bharatpedia.org/index.php?title=उर्दू&oldid=8717" इत्यस्माद् प्रतिप्राप्तम्