प्राकृतम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox language family

The Suryaprajnaptisutra, an astronomical work dating to the 3rd or 4th c. BC, written in Jain Prakrit language (in Devanagari book script), ca. 1500 AD.
Pillar capital with addorsed lions and Prakrit inscriptions in the Kharoshthi script, British Museum

प्राकृताः (फलकम्:IPAc-en; प्रारम्भिकब्राह्मी: 𑀧𑁆𑀭𑀸𑀓𑀾𑀢 प्राकृत,[१] शौरसेनी प्राकृतम्: 𑀧𑀸𑀉𑀤 पाउद, जैन प्राकृतम्: पाउअ, कन्नड: ಪಾಗದ पागद, तमिऴ्: பாக₃த₃ம் पागदम्, तेलुगु: పాగదమ్ पागदम्, मलयाळम्: പ്രാകൃതം प्राकृतम्, हिन्दी: प्राकृत प्राकृत्) भारतीय उपमहाद्वीपे प्रायः ३ शताब्दी ई.पू.तः ८ शताब्दी ई.पर्यन्तम् प्रयुक्तानाम् लोकमध्यहिन्द्-आर्यभाषाणाम् समूहः सन्ति । प्रायशः मध्यहिन्द्-आर्यभाषाणाम् मध्यकालस्य विषये 'प्राकृतम्' इति पदम् प्रयुज्यते, पुरालेखान् पश्चाद् पालिं तथैव च वर्जयित्वा ।[२]

प्राकृताः जनानाम् प्रादेशिकभाषित (अनौपचारिक)-भाषाः इति मन्यन्ते स्म । संस्कृतम् मानकीकृत (औपचारिक)-भाषा इति मन्यन्ते स्म, उपमहाद्वीपस्य भारतीयराज्येषु साहित्यिक-आधिकारिक-धार्मिककार्यार्थं तस्य उपयोगः कृतः । प्राकृतानाम् साहित्यिकपञ्जिकानाम् उच्चसामाजिकवर्गस्य शास्त्रीयसंस्कृतस्य पार्श्वे समकालीनरूपेण अपि उपयोगः कृतः (प्रधानतया श्रमणपरम्पराभिः) ।[३]

प्राकृतानाम् सूची

आधुनिककाले "प्राकृतम्" इति वर्गीकृतम् भाषासु निम्नलिखितम् अन्तर्भवति-

प्राचीनकाले एताः सर्वाः भाषाः वस्तुतः "प्राकृतम्" इति न उच्यन्ते स्म ।

सम्बद्धाः लेखाः

सन्दर्भाः

  1. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; :00 इत्यस्य आधारः अज्ञातः
  2. फलकम्:Cite book
  3. फलकम्:Cite book
"https://sa.bharatpedia.org/index.php?title=प्राकृतम्&oldid=2166" इत्यस्माद् प्रतिप्राप्तम्