शारदापीठम्

भारतपीडिया तः
२३:५४, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox religious building

शारदापीठम् (कश्मीरी - 𑆯𑆳𑆫𑆢𑆳 𑆥𑆵𑆜 (शारदा), शारदा पीठ (देवनागरी), شاردا پیٖٹھ (अरबी)) वर्तमानकालस्य आजाद काश्मीरम्, पाकिस्थानम् मध्ये स्थितम् विध्वस्तं हिन्दूमन्दिरं, प्राचीनं विद्याकेन्द्रं च अस्ति । षष्ठी-द्वादशशताब्दयोः ई.पू. मध्ये अयं भारतीय उपमहाद्वीपे प्रमुखेषु मन्दिरविश्वविद्यालयेषु अन्यतमः आसीत् ।

सम्बद्धाः लेखाः

उल्लेखाः

"https://sa.bharatpedia.org/index.php?title=शारदापीठम्&oldid=8686" इत्यस्माद् प्रतिप्राप्तम्