वदनम्

भारतपीडिया तः
११:२५, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ
महिलायाः वदनम्

इदं वदनम् अपि शरीरस्य किञ्चन अङ्गम् अस्ति । वदनम् एव कस्यापि प्राणिनः व्यक्तेः परिचये प्रमुखं स्थानं वहति । अस्मिन् वदने नासिका, नेत्रे, मुखं, कपोलः, चिबुकं, ललाटं, भ्रूः, पक्ष्म चापि अन्तर्भवन्ति । वदनम् इति अर्थे एव मुखम् इति पदम् अपि उपयुज्यते । इदं वदनम् आङ्ग्लभाषायां Face इति उच्यते ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=वदनम्&oldid=1035" इत्यस्माद् प्रतिप्राप्तम्