नासिका

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox anatomy

एषा नासिका अपि शरीरस्य किञ्चन अङ्गम् अस्ति । नासिका पञ्चेन्द्रियेषु अन्यतमा अपि । सर्वविधं गन्धम् अपि नासिकया एव जिघ्रामः । नासिकाः बहुविधाः भवन्ति । इयं नासिका आङ्ग्लभाषायां Nose इति उच्यते । नासिका एषा वदने भवति । इयं नासिका इन्द्रियेषु अन्यतमा । एषा घ्राणेन्द्रियम् इति उच्यते ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=नासिका&oldid=1464" इत्यस्माद् प्रतिप्राप्तम्