अङ्गुली

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox anatomy

वामपादस्य अङ्गुल्यः
दक्षिणपादस्य अङ्गुल्यः

एषा अङ्गुली शरीरस्य किञ्चन अङ्गम् अस्ति । एषा अङ्गुली द्विधा विभज्यते । पादाङ्गुल्यः हस्ताङ्गुल्यः चेति । प्राणिनां सर्वेषाम् अपि अङ्गुल्यः भवन्ति एव । मनुष्याणां प्रायः विंशतिः अङ्गुल्यः भवन्ति । प्रतिहस्तं प्रतिपादं च पञ्च अङ्गुल्यः भवन्ति । कुत्रचित् केषाञ्चन अपवादरूपेण हस्ते वा पादे वा द्वित्राः अधिकाः अपि अङ्गुल्यः भवन्ति । एषा अङ्गुली आङ्ग्लभाषायां Finger इति उच्यते, कन्नडभाषायां च "बेरळु" इति । मानवाः अङ्गुलीषु अङ्गुलीयकम् अपि धरन्ति ।

सम्बद्धाः लेखाः


बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=अङ्गुली&oldid=2931" इत्यस्माद् प्रतिप्राप्तम्