पक्ष्म

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
Bfs spasm.gif
Eyelid surgery outline.jpg

पक्ष्म शरीरस्य किञ्चन अङ्गम् अस्ति । आङ्ग्लभाषायां पक्ष्म Eyelid इति उच्यते । बाह्येभ्यः अवरोधेभ्यः नेत्रस्य रक्षणं करोति पक्ष्म ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=पक्ष्म&oldid=8228" इत्यस्माद् प्रतिप्राप्तम्