सुब्रह्मण्यम् स्वामी

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ



सुब्रह्मण्यम्-स्वामी (तमिलभाषायाम् : சுப்பிரமணியம் சுவாமி ) कश्चित् भारतीयः शिक्षाशास्त्री, राजनीतिकः, तथा च अर्थशास्त्री अस्ति। [१] सः तु जनता-पार्टी इति भारतीयदलस्य अध्यक्षोऽस्ति।

सः तु पूर्वे भारतीययोजनाऽऽयोगस्य सदस्यत्वेन तथा च भारतस्य कैबिनेट्-मन्त्रित्वेनापि कार्यमकरोत्। तेन भारतस्य विदेशक्रियाकलापविषयेषु प्रभूतं लिखितमस्ति, विशेषतया च चीन-पाकिस्तान-इज्रायल्-देशानां विषये। सः प्रकाशितसामग्रीकः लेखकः अपि अस्ति।

सन्दर्भाः

"https://sa.bharatpedia.org/index.php?title=सुब्रह्मण्यम्_स्वामी&oldid=8571" इत्यस्माद् प्रतिप्राप्तम्