र्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:संस्कृतवर्णमाला

र् कारः
उच्चारणम्

अस्य उच्चारणस्थानंमूर्धा अस्ति । एषः अवर्गीयव्यञ्जनस्य द्वितीयः वर्णः । व्यञ्जनेषु सप्तविंशः वर्णः अस्ति । ”यरलवा अन्तस्थाः"।"ऋटुरषाणां मूर्धा"-सि० कौ०

नानार्थाः

"रः पुमान् पावके कामे क्षये वज्रे शये ऋतौ "मेदिनीकोशः

  1. अग्निः
  2. उष्णम्
  3. कामः,मन्मथः
  4. वज्रम्
  5. क्षयः
  6. हस्तः
  7. ऋतुः
  8. छन्दसि मध्यलघुयुक्तः रगणः

"रः पुमान्पावके कामे क्षये वज्रे शये धृतौ ।रं क्लीबे रुधिरे मूर्ध्नि ध्यानयोमोडुकुक्षिषु । वक्त्रे भये च त्रिषु तु विरसे त्यागतीक्ष्णयोः”- नानार्थरत्नमाला

  1. धैर्यम्
  2. धनम्
  3. राजभयम्
  4. शब्दः
  5. नारी
  6. वायुः
  7. रक्तः
  8. शिरः
  9. ध्यानम्
  10. आकाशः
  11. नक्षत्रम्
  12. उदरम्
  13. भयम्
  14. त्यागः
  15. वक्त्रम्
  16. उष्णयुक्तः
  17. विरसः

"रभ्र रामेऽनिले वन्हौ भूमावपि धनेऽपि च। इन्द्रिये" हारा०

  1. रामः
  2. इन्द्रियम्
"https://sa.bharatpedia.org/index.php?title=र्&oldid=4034" इत्यस्माद् प्रतिप्राप्तम्