हस्तः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
हस्तौ
Tupaia javanica, Homo sapiens

अयं हस्तः शरीरस्य किञ्चन अङ्गम् अस्ति । अनेन हस्तेन एव वयं कार्यं सर्वं कुर्मः । प्रायः जगति मानवस्य एव हस्तः इति पृथक् अङ्गम् अस्ति । प्राणिनां तु हस्तः न भवति । अन्यैः प्राणिभिः (मानवसदृशैः) हस्तः पादत्वेन एव उपयुज्यते ।

फलकम्:Commons

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=हस्तः&oldid=7259" इत्यस्माद् प्रतिप्राप्तम्