मस्तकम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
मनुष्यमस्तकम्

मस्तकं शरीरस्य अग्रतमः अंशः अस्ति। अस्य पुरतः वक्त्रम् अस्ति। अस्मिन् एव मस्तिष्कम् अपि अस्ति। मस्तके कर्णौ अक्षौ मुखम् नासा च सन्ति।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=मस्तकम्&oldid=5313" इत्यस्माद् प्रतिप्राप्तम्