पट्टनम्तिट्टामण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

पत्तनंतिट्टामण्डलम् (Pathanamthitta district) केरळराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं पत्तनंतिट्टानगरम्

फलकम्:Infobox settlement

Perunthenaruvi Pathanamthitta (12).jpg

भौगोलिकम्

पत्तनंतिट्टामण्डलस्य विस्तारः २४९२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य सुरमन्दिरे कोल्लम-मण्डलम्, इडुक्कीमण्डलम्, कोट्टायम-मण्डलम्, अलप्पुळामण्डलम् च अस्ति । अत्र मुख्यतय नद्यौ स्तः पम्बा, अचन्कोविळ्, मणिमाला, च ।

जनसङ्ख्या

२००१ जनगणनानुगुणं पत्तनंतिट्टामण्डलस्य जनसङ्ख्या १,१९५,५३७ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४५३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४५३ जनाः । २००१-१११३ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः -३.१२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-११२९ अस्ति । अत्र साक्षरता ९६.९३ % अस्ति ।

Kochu pampa.jpg

वीक्षणीयस्थलानि

अस्मिन्नेव मण्डले बहवः प्रसिद्धं वीक्षणीयस्थलानि सन्ति । तानि -

बाह्यानुबन्धाः

फलकम्:केरळ मण्डलाः

"https://sa.bharatpedia.org/index.php?title=पट्टनम्तिट्टामण्डलम्&oldid=6560" इत्यस्माद् प्रतिप्राप्तम्