अलप्पुळामण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

आलप्पुऴामण्डलं (Alappuzha district) केरळराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रम् आलप्पुऴानगरम्

फलकम्:Infobox settlement

भौगोलिकम्

आलप्पुऴामण्डलस्य विस्तारः १४१४ चतुरस्रकिलोमीटर्मितः अस्ति । अत्र प्रवहन्त्यः मुख्याः नद्यः सन्ति अर्चनकोविल,पम्ब,मणिमला च ।

जनसङ्ख्या

२००१ जनगणनानुगुणं रत्नागिरिमण्डलस्य जनसङ्ख्या २,१२१,९४३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १५०१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १५०१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ०.६१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-११०० अस्ति । अत्र साक्षरता ९६.२६ % अस्ति ।

वीक्षणीयस्थलानि

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

CSIALP.jpg

बाह्यानुबन्धाः

फलकम्:केरला मण्डलाः

"https://sa.bharatpedia.org/index.php?title=अलप्पुळामण्डलम्&oldid=9302" इत्यस्माद् प्रतिप्राप्तम्