नवदेहली

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

नवदेहली (फलकम्:Lang-hi; फलकम्:Lang-en) भारतस्य राजधानी, देहली राष्ट्रियराजधानीप्रदेशस्य (NCT) भागः च अस्ति । नवदेहली भारतसर्वकारस्य त्रयाणां शाखानां आसनम् अस्ति, राष्ट्रपतिभवनम्, संसद्भवनम्, भारतीयसर्वोच्चन्यायालयम् च आयोज्यते । नवदेहली रा.रा.प्र. (NCT)-अन्तर्गतं नगरपालिका अस्ति, न.दे.न.प. (NDMC) द्वारा प्रशासितम्, यत् अधिकतया लुट्येन्सस्य देहली, तत्समीपस्थानि च कतिचन क्षेत्राणि सन्ति । नगरपालिकाक्षेत्रम् बृहत्तरस्य प्रशासनिकमण्डलस्य, नवदेहलीमण्डलस्य, भागः अस्ति ।

सम्बद्धाः लेखाः

सन्दर्भाः

"https://sa.bharatpedia.org/index.php?title=नवदेहली&oldid=2179" इत्यस्माद् प्रतिप्राप्तम्