तृश्शूरमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

तृश्शूरमण्डलम् (Thrissur district) केरळराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं तृश्शूर्-नगरम्

Muthuvara Shiva Temple.JPG

भौगोलिकम्

तृश्शूरमण्डलस्य विस्तारः ३०३२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे पलक्कडमण्डलम्, तमिऴनाडुराज्यम् च, पश्चिमे अरबी समुद्रम्, उत्तरे मलप्पुरम-मण्डलम्, दक्षिणे एर्नाकुलम-मण्डलम् च अस्ति । अत्र मुख्याः नद्यः सन्ति पेरियार्, चलकुडि, करुवन्नुर्, कुरुमळि च ।

जनसङ्ख्या

२००१ जनगणनानुगुणं तृश्शूरमण्डलस्य जनसङ्ख्या २,९७४,२३२ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ९८१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ९८१ जनाः । २००१-११३३ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ४.५८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-११०९ अस्ति । अत्र साक्षरता ९५.३२ % अस्ति ।

ThrissurPooram-Kuda.jpg


वीक्षणीयस्थलानि

अस्मिन्नेव मण्डले बहवः प्रसिद्धं वीक्षणीयस्थलानि सन्ति । तानि -


बाह्यानुबन्धाः

"https://sa.bharatpedia.org/index.php?title=तृश्शूरमण्डलम्&oldid=5405" इत्यस्माद् प्रतिप्राप्तम्