पलक्कडमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

पलक्कडमण्डलम (Palakkad district) केरळराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं पलक्कडनगरम्

फलकम्:Infobox settlement

Vallapuzha Chungappulav shivakshetram parisaram.jpg

भौगोलिकम्

पलक्कडमण्डलस्य विस्तारः २९९६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे तमिऴनाडुराज्यम्, पश्चिमे अरबी समुद्रम्, उत्तरे कर्णाटकराज्यम्, दक्षिणे थ्रिसुरमण्डलम् च अस्ति । अत्र प्रवहन्ति मुख्य नदी अस्ति भारतपुळ ।

जनसङ्ख्या

२००१ जनगणनानुगुणं पलक्कडमण्डलस्य जनसङ्ख्या २८,१०,८९२ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ६२७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ६२७ जनाः । २००१-१०७९ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ७.३९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०६७ अस्ति । अत्र साक्षरता ८८.४९ % अस्ति ।

वीक्षणीयस्थलानि

Nelliampathi1.jpg

अस्मिन्नेव मण्डले बहवः प्रसिद्धं वीक्षणीयस्थलानि सन्ति । तानि -

बाह्यानुबन्धाः

फलकम्:केरळ मण्डलाः

"https://sa.bharatpedia.org/index.php?title=पलक्कडमण्डलम्&oldid=9556" इत्यस्माद् प्रतिप्राप्तम्