टोङ्कमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

टोङ्कमण्डलं (फलकम्:Lang-hi, फलकम्:Lang-en) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति टोङ्क इत्येतन्नगरम् ।

भौगोलिकम्

टोङ्कमण्डलस्य विस्तारः ७,१९४ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे सवाई माधोपुरमण्डलं, पश्चिमे अजमेरमण्डलम्, उत्तरे जयपुरमण्डलं, दक्षिणे बून्दीमण्डलम् अस्ति । अस्मिन् मण्डले ६१ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं टोङ्कमण्डलस्य जनसङ्ख्या १४,२१,७११ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.३३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४९ अस्ति । अत्र साक्षरता ६२.४६ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-

  • दियोली
  • मलपुरा
  • निवाई
  • तोडरायसिङ्घपुर/तोडरायसिंहपुर
  • टोङ्क
  • उनियारा
  • पीपलू

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • टोङ्क जमा मस्जिद्
  • सुनहरी कोठी
  • देवनारयणमन्दिरम्
  • कल्याणजी-मन्दिरम्
  • जलदेवीमन्दिरम्
  • बदरीनाथमन्दिरम्
  • कल्पवृक्ष
  • जैनमन्दिरानि
  • घण्टा घर
  • राजमहल
  • शिवाजी उद्यानवनम्

इत्यादीनि ।

बाह्यानुबन्धाः

"https://sa.bharatpedia.org/index.php?title=टोङ्कमण्डलम्&oldid=7398" इत्यस्माद् प्रतिप्राप्तम्