कण्ठः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox anatomy

मानवकण्ठः

अयं कण्ठः अपि शरीरस्य किञ्चन अङ्गम् अस्ति । एषः कण्ठः आङ्ग्लभाषायां throat इति उच्यते । कण्ठः अयं केषाञ्चन अक्षराणाम् (| अ | आ! | क् | ख् | ग् | घ् | ङ् | ह् ) उच्चारणस्थानम् अपि ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=कण्ठः&oldid=6955" इत्यस्माद् प्रतिप्राप्तम्