आग्रामण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:India Districts

भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति आग्रामण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति आग्रानगरम्

भौगोलिकता

उत्तरप्रदेशस्य ७५मण्डलेषु अन्यतमम् अस्ति एतत् मण्डलम् । अस्य मण्डलस्य उत्तरभागे मथुरामण्डलं, दक्षिणे राजास्थानस्य धौलपुरमण्डलं, पूर्वभागे फिरोझाबादमण्डलं, पश्चिमे राजास्थानस्य भरतपुरमण्डलं च सन्ति।

विभागाः

उपमण्डलानि

आग्रामण्डले ६ उपमण्डलानि सन्ति । तानि-

  • एतमादपुरम्
  • आग्रा
  • किरौली
  • खेरगढ
  • फतेहाबाद्
  • बाह

अत्र १५ उपविभागाः अपि सन्ति ।

लोकसभाक्षेत्राणि

अस्मिन् मण्डले त्रीणि लोकसभाक्षेत्राणि सन्ति । तानि-

  • जलेसर
  • फिरोझाबाद्
  • आग्रा

विधानसभाक्षेत्राणि

अत्र नव विधानसभाक्षेत्राणि सन्ति। तानि-

  • १) बाह
  • २) फतेहाबाद्
  • ३) एतमादपुरम्
  • ४) दयालबाग्
  • ५) आग्राकण्टोन्मेण्ट्
  • ६) आग्रापूर्वम्
  • ७) आग्रापश्चिमम्
  • ८) खेरगढ
  • ९) फतेहपुरसीकरी

नद्यः

यमुना

प्राकृतिकविशेषाः

भाषाः

आहारपद्धतिः

वेशभूषणानि

प्रेक्षणीयस्थानानि

ऐतिहासिकस्थानानि

तीर्थक्षेत्राणि

कृषि

उद्यमाः

शैक्षणिकसंस्थाः

प्रसिद्धाः व्यक्तयः

सांस्कृतिकम्

"https://sa.bharatpedia.org/index.php?title=आग्रामण्डलम्&oldid=6642" इत्यस्माद् प्रतिप्राप्तम्