कपालः

भारतपीडिया तः
११:२३, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ
मानवकपालः
गजकपालः

अयं कपालः शरीरस्य किञ्चन अङ्गम् अस्ति । कपालः सम्पूर्णस्य शिरसः अस्थिभागः । कपालस्य कारणतः एव शिरसः वा वदनस्य वा निर्दिष्टः कश्चन आकारः भवति । अयं कपालः आङ्ग्लभाषायां Skull इति उच्यते ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=कपालः&oldid=5092" इत्यस्माद् प्रतिप्राप्तम्