कपालः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
मानवकपालः
गजकपालः

अयं कपालः शरीरस्य किञ्चन अङ्गम् अस्ति । कपालः सम्पूर्णस्य शिरसः अस्थिभागः । कपालस्य कारणतः एव शिरसः वा वदनस्य वा निर्दिष्टः कश्चन आकारः भवति । अयं कपालः आङ्ग्लभाषायां Skull इति उच्यते ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=कपालः&oldid=5092" इत्यस्माद् प्रतिप्राप्तम्