कनिष्ठिका

भारतपीडिया तः
११:२३, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox anatomy

कनिष्ठिका रक्तवर्णेन दर्शिता
दक्षिणहस्तस्य कनिष्ठिका
वामपादस्य कनिष्ठिका

एषा कनिष्ठिका शरीरस्य किञ्चन अङ्गम् अस्ति । एषा कनिष्ठिका हस्तस्य वा पादस्य वा अन्तिमा (पञ्चमी) अङ्गुली । एषा कनिष्ठिका अनामिकायाः अनन्तरं विद्यमाना अङ्गुली । एषा कनिष्ठिका आङ्ग्लभाषायां Little Finger इति उच्यते ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=कनिष्ठिका&oldid=10348" इत्यस्माद् प्रतिप्राप्तम्