न्यूनतमालोकनयुक्तपुटानि ।

नेविगेशन पर जाएँ खोज पर जाएँ
  1. ५१ क्रमाङ्कात् आरभ्य #१०० क्रमाङ्कपर्यन्तं ५० परिणामाः अधः प्रदर्शिताः।

दृश्यताम् (पूर्वतनम् ५० | अग्रिमम् ५०) (२० | ५० | १०० | २५० | ५००)

  1. 2.47 प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम्‏‎ (१ पुनरावृत्तिः)
  2. 2.48 ततो द्वन्द्वानभिघातः‏‎ (१ पुनरावृत्तिः)
  3. 2.49 तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः‏‎ (१ पुनरावृत्तिः)
  4. 2.4 अविद्याक्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम्‏‎ (१ पुनरावृत्तिः)
  5. 2.4 अविद्याक्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोधाराणाम्‏‎ (१ पुनरावृत्तिः)
  6. 2.51 बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः‏‎ (१ पुनरावृत्तिः)
  7. 2.52 ततः क्षीयते प्रकाशावरणम्‏‎ (१ पुनरावृत्तिः)
  8. 2.53 धारणासु च योग्यता मनसः‏‎ (१ पुनरावृत्तिः)
  9. 2.55 ततः परमा वश्यतेन्द्रियाणाम्‏‎ (१ पुनरावृत्तिः)
  10. 2.5 अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या‏‎ (१ पुनरावृत्तिः)
  11. 2.6 दृग्दर्शनशक्त्येरेकात्मतेवास्मिता‏‎ (१ पुनरावृत्तिः)
  12. 2.6 द्रग्दशर्नशक्त्येरेकात्मतेवास्मिता‏‎ (१ पुनरावृत्तिः)
  13. 2.7 सुखानुशयी रागः‏‎ (१ पुनरावृत्तिः)
  14. 2.8 दुःखानुशयि द्वशः‏‎ (१ पुनरावृत्तिः)
  15. 2.8 दुःखानुशयी द्वेषः‏‎ (१ पुनरावृत्तिः)
  16. 2.9 स्वरसवाही विदुषोपि तथा रॊडिऽभिनिवेशः‏‎ (१ पुनरावृत्तिः)
  17. 3.10 तस्य प्रशान्तवाहिता संस्कारात्‏‎ (१ पुनरावृत्तिः)
  18. 3.11 सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः‏‎ (१ पुनरावृत्तिः)
  19. 3.12 ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः‏‎ (१ पुनरावृत्तिः)
  20. 3.13 एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः‏‎ (१ पुनरावृत्तिः)
  21. 3.14 शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी‏‎ (१ पुनरावृत्तिः)
  22. 3.16 परिणामत्रयसंयमादतीतानागतज्ञानम्‏‎ (१ पुनरावृत्तिः)
  23. 3.17 शब्दार्थप्रत्ययानामितरेतराध्यासात्संस्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम्‏‎ (१ पुनरावृत्तिः)
  24. 3.18 संस्कारसाक्षत्करणात्पूर्वजातिज्ञानम्‏‎ (१ पुनरावृत्तिः)
  25. 3.19 प्रत्ययस्य परचित्तज्ञानम्‏‎ (१ पुनरावृत्तिः)
  26. 3.1 देशबंधश्चित्तस्य धारणा‏‎ (१ पुनरावृत्तिः)
  27. 3.20 न च तत्सालम्बनं, तस्याविषयीभूतत्वात्‏‎ (१ पुनरावृत्तिः)
  28. 3.21 कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंप्रयोगेऽन्तर्धानम्‏‎ (१ पुनरावृत्तिः)
  29. 3.22 सोपक्रमं निरुपक्रमं च कर्म, तत्संयमादपरान्तज्ञानम्, अरिष्टेभ्यो वा‏‎ (१ पुनरावृत्तिः)
  30. 3.23 मैत्र्यादिषु बलानि‏‎ (१ पुनरावृत्तिः)
  31. 3.24 बलेषु हस्तिबलादीनि‏‎ (१ पुनरावृत्तिः)
  32. 3.25 प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम्‏‎ (१ पुनरावृत्तिः)
  33. 3.26 भुवनज्ञानम् सूर्ये संयमात्‏‎ (१ पुनरावृत्तिः)
  34. 3.26 भुवनज्ञानम् सूर्यो संयमात्‏‎ (१ पुनरावृत्तिः)
  35. 3.27 चंद्रे ताराव्यूहज्ञानम्‏‎ (१ पुनरावृत्तिः)
  36. 3.28 ध्रुवे तद्गतिज्ञानम्‏‎ (१ पुनरावृत्तिः)
  37. 3.29 नाभिचक्रे कायव्यूहज्ञानम्‏‎ (१ पुनरावृत्तिः)
  38. 3.2 तत्र प्रत्ययैकतानता ध्यानम्‏‎ (१ पुनरावृत्तिः)
  39. 3.30 कण्ठकूपे क्षुत्पिपासानिवृत्तिः‏‎ (१ पुनरावृत्तिः)
  40. 3.31 कूर्मनाढ्यं स्थैर्यम्‏‎ (१ पुनरावृत्तिः)
  41. 3.32 मूर्धज्योतिषि सिद्धदर्शनम्‏‎ (१ पुनरावृत्तिः)
  42. 3.33 प्रातिभाद्वा सर्वम्‏‎ (१ पुनरावृत्तिः)
  43. 3.34 हृदये चित्तसंवित्‏‎ (१ पुनरावृत्तिः)
  44. 3.36 ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते‏‎ (१ पुनरावृत्तिः)
  45. 3.37 ते समाधावुपसर्गा व्युत्त्थाने सिद्धयः‏‎ (१ पुनरावृत्तिः)
  46. 3.39 उदानजयाज्जलपंककंटकादि़ष्टसंग उत्क्रांतिश्च‏‎ (१ पुनरावृत्तिः)
  47. 3.3 तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः‏‎ (१ पुनरावृत्तिः)
  48. 3.40 समानजयाज्ज्वलनम्‏‎ (१ पुनरावृत्तिः)
  49. 3.41 श्रोत्राकाशयोः संबंधसंयमाद्दिव्यम् श्रोत्रम्‏‎ (१ पुनरावृत्तिः)
  50. 3.42 कायाकाशयोः संबंधसंयमाल्लघतूल समापत्तेश्चाऽऽकाशगमनम्‏‎ (१ पुनरावृत्तिः)

दृश्यताम् (पूर्वतनम् ५० | अग्रिमम् ५०) (२० | ५० | १०० | २५० | ५००)

"https://sa.bharatpedia.org/wiki/विशेषः:स्वल्पतमपरिवर्तानानि" इत्यस्माद् प्रतिप्राप्तम्