2.7 सुखानुशयी रागः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

सूत्रसारः

व्यासभाष्यम्

सुखाभिजातस्य सुखानुस्मृतिपूर्वः सुखे तत्साधने वा यो गर्धस्तृष्णा लोभः स राग इति ॥७॥

सम्बद्धाः लेखाः

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः

फलकम्:Wikisourcelang

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम्

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=2.7_सुखानुशयी_रागः&oldid=5008" इत्यस्माद् प्रतिप्राप्तम्