भाषानुबन्धरिहातानि पुटानि ।

नेविगेशन पर जाएँ खोज पर जाएँ

अधस्थपुटानि अन्यभाषावतरणैः अनुबन्धं न कुर्वन्ति ।

  1. ५१ क्रमाङ्कात् आरभ्य #१०० क्रमाङ्कपर्यन्तं ५० परिणामाः अधः प्रदर्शिताः।

दृश्यताम् (पूर्वतनम् ५० | अग्रिमम् ५०) (२० | ५० | १०० | २५० | ५००)

  1. 2.47 प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम्
  2. 2.48 ततो द्वन्द्वानभिघातः
  3. 2.49 तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः
  4. 2.4 अविद्याक्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम्
  5. 2.4 अविद्याक्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोधाराणाम्
  6. 2.51 बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः
  7. 2.52 ततः क्षीयते प्रकाशावरणम्
  8. 2.53 धारणासु च योग्यता मनसः
  9. 2.55 ततः परमा वश्यतेन्द्रियाणाम्
  10. 2.5 अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या
  11. 2.6 दृग्दर्शनशक्त्येरेकात्मतेवास्मिता
  12. 2.6 द्रग्दशर्नशक्त्येरेकात्मतेवास्मिता
  13. 2.7 सुखानुशयी रागः
  14. 2.8 दुःखानुशयि द्वशः
  15. 2.8 दुःखानुशयी द्वेषः
  16. 2.9 स्वरसवाही विदुषोपि तथा रॊडिऽभिनिवेशः
  17. 3.10 तस्य प्रशान्तवाहिता संस्कारात्
  18. 3.11 सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः
  19. 3.12 ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः
  20. 3.13 एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः
  21. 3.14 शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी
  22. 3.16 परिणामत्रयसंयमादतीतानागतज्ञानम्
  23. 3.17 शब्दार्थप्रत्ययानामितरेतराध्यासात्संस्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम्
  24. 3.18 संस्कारसाक्षत्करणात्पूर्वजातिज्ञानम्
  25. 3.19 प्रत्ययस्य परचित्तज्ञानम्
  26. 3.1 देशबंधश्चित्तस्य धारणा
  27. 3.20 न च तत्सालम्बनं, तस्याविषयीभूतत्वात्
  28. 3.21 कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंप्रयोगेऽन्तर्धानम्
  29. 3.22 सोपक्रमं निरुपक्रमं च कर्म, तत्संयमादपरान्तज्ञानम्, अरिष्टेभ्यो वा
  30. 3.23 मैत्र्यादिषु बलानि
  31. 3.24 बलेषु हस्तिबलादीनि
  32. 3.25 प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम्
  33. 3.26 भुवनज्ञानम् सूर्ये संयमात्
  34. 3.26 भुवनज्ञानम् सूर्यो संयमात्
  35. 3.27 चंद्रे ताराव्यूहज्ञानम्
  36. 3.28 ध्रुवे तद्गतिज्ञानम्
  37. 3.29 नाभिचक्रे कायव्यूहज्ञानम्
  38. 3.2 तत्र प्रत्ययैकतानता ध्यानम्
  39. 3.30 कण्ठकूपे क्षुत्पिपासानिवृत्तिः
  40. 3.31 कूर्मनाढ्यं स्थैर्यम्
  41. 3.32 मूर्धज्योतिषि सिद्धदर्शनम्
  42. 3.33 प्रातिभाद्वा सर्वम्
  43. 3.34 हृदये चित्तसंवित्
  44. 3.36 ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते
  45. 3.37 ते समाधावुपसर्गा व्युत्त्थाने सिद्धयः
  46. 3.39 उदानजयाज्जलपंककंटकादि़ष्टसंग उत्क्रांतिश्च
  47. 3.3 तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः
  48. 3.40 समानजयाज्ज्वलनम्
  49. 3.41 श्रोत्राकाशयोः संबंधसंयमाद्दिव्यम् श्रोत्रम्
  50. 3.42 कायाकाशयोः संबंधसंयमाल्लघतूल समापत्तेश्चाऽऽकाशगमनम्

दृश्यताम् (पूर्वतनम् ५० | अग्रिमम् ५०) (२० | ५० | १०० | २५० | ५००)