पक्ष्म

भारतपीडिया तः
११:२४, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ
Bfs spasm.gif
Eyelid surgery outline.jpg

पक्ष्म शरीरस्य किञ्चन अङ्गम् अस्ति । आङ्ग्लभाषायां पक्ष्म Eyelid इति उच्यते । बाह्येभ्यः अवरोधेभ्यः नेत्रस्य रक्षणं करोति पक्ष्म ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=पक्ष्म&oldid=8228" इत्यस्माद् प्रतिप्राप्तम्