नासिका

भारतपीडिया तः
११:२४, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox anatomy

एषा नासिका अपि शरीरस्य किञ्चन अङ्गम् अस्ति । नासिका पञ्चेन्द्रियेषु अन्यतमा अपि । सर्वविधं गन्धम् अपि नासिकया एव जिघ्रामः । नासिकाः बहुविधाः भवन्ति । इयं नासिका आङ्ग्लभाषायां Nose इति उच्यते । नासिका एषा वदने भवति । इयं नासिका इन्द्रियेषु अन्यतमा । एषा घ्राणेन्द्रियम् इति उच्यते ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=नासिका&oldid=1464" इत्यस्माद् प्रतिप्राप्तम्