हिमांशु पण्ड्या

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox officeholder हिमांशु पण्ड्या भारते गुजरातराज्यस्य कर्णावर्त्यां स्थितस्य गुजरातविश्वविद्यालयस्य 17 तमः कुलपतिः।[१] पण्ड्या-महोदयः वनस्पति-विज्ञाने बी.एस.सी., एम.एस.सी. बोटनी पी.एच.डी. च वर्तते। तस्य विशेषज्ञताक्षेत्रम् In vivo and In vitro studies on physiological and biochemical parameters on Gladiolus, Chrysanthemum and LilyTitle: In vivo and In vitro[२][३] इति वर्तते। गुजरातविश्वविद्यालयपक्षतः सर्वेभ्यः तस्य सन्देशः -

फलकम्:Quotation

परिवारः, शैक्षणिकानुभवः च

हिमाशुमहोदयस्य पितुः नाम अनिरुद्धः, मातुः नाम सरयूबेन च। तस्य पत्न्याः नाम मयूरीबेन। तयोः पुत्रस्य नाम ओमः। पण्ड्या-महोदयस्य शैक्षणिकक्षेत्रे अनुभवः 27 वर्षामं वर्तते। 1995 तमे वर्षे सः स्वस्य शैक्षणक-सेवाः आरभत। सद्यः सः गुजरातविश्वविद्यालयस्य जैव-रसायनस्य, फोसेसिंग-विज्ञानस्य च विभागस्य प्रोफेसर, विभागाध्यक्षः च वर्तते।

विशेषज्ञता

वनस्पतिविज्ञानम् (Horticulture, Plant Biotechnology, Plant physiology, Plant Biochemistry), जैवसूचनाविज्ञानं, जलवायोः परिवर्तनस्य, प्रभावस्य प्रबन्धनं, फोरेंसिक-विज्ञानं, जीवरसायनं च।

अनुभवः

2020 - सद्यः

कुलपतिः, वनस्पतिविज्ञानस्य, जैवसूचनाविज्ञानस्य, जलवायोः परिवर्तनस्य, प्रभावस्य च प्रबन्धनस्य विभागस्य प्रोफेसर च वर्तते।

गुजरातविश्वविद्यालयः 2017 - 2020

कुलपतिः, वनस्पतिविज्ञानस्य, जैवसूचनाविज्ञानस्य, जलवायोः परिवर्तनस्य, प्रभावस्य च प्रबन्धनस्य विभागस्य प्रोफेसर च।

गुजरातविश्वविद्यालयः 2012 - 2017

वनस्पतिविज्ञानस्य, जैवसूचनाविज्ञानस्य, जलवायोः परिवर्तनस्य, प्रभावस्य च प्रबन्धनस्य विभागस्य प्रोफेसर।

गुजरातविश्वविद्यालयः 2005 - 2012

वनस्पतिविज्ञानस्य, जैवसूचनाविज्ञानस्य, जलवायोः परिवर्तनस्य, प्रभावस्य च प्रबन्धनस्य विभागस्य प्रोफेसर।

प्रकाशनानि (158)

विविधासु राष्ट्रियासु, अन्ताराष्ट्रियासु सहभागिता, उपस्थापनम्, उपस्थितिः, प्रकाशनानि च (सेमिनार, संगोष्ठी, कार्यशाला, सम्मेलनानि, सम्मेलनानि)

कोरस्पोन्डन्स प्रकाशनानि/पुस्तकानि प्रदर्शनानि सारांशाः अन्ताराष्ट्रियाः प्राष्ट्रियाः योगः 260+

पुनरीक्षकः

अन्ताराष्ट्रियानि/राष्ट्रियानि संशोधन-प्रकाशनानि - स्प्रिंगर वर्ल्ड एप्लाइड साइंस जर्नल आदिकम्

परामर्शकमण्डलः/ समितिसदस्यः / फैलोशिप / शैक्षणिकप्रतिनिधित्वम्

1) समन्वयकः, गुजरातविश्वविद्यालयस्य स्टार्टअप एवञ्च उद्यमितापरिषद् (GUSEC), गुजरातविश्वविद्यालयः, अहमदाबाद

2) समन्वयकः, राष्ट्रिय-उच्चतर-शिक्षा-अभियानम् (RUSA), नवदेहली, गुजरातविश्वविद्यालयः

3) कोर कमेटी-सदस्यः, आन्तरिक-गुणवत्ता-आश्वासन-सेल (आईक्यूएसी), गुजरातविश्वविद्यालयः, अहमदाबाद

4) कोर-कमेटी-सदस्यः, प्लेसमेंट सेल, गुजरातविश्वविद्यालयः, अहमदाबाद

5) केयर 4 नेचर, आईएसएसएन-2249-8184, जर्नल फॉर इंट्रा एंड इंटर-डिसिप्लिनरी सब्जेक्ट्स इन एनवायर्नमेंटल बायोलॉजी, पुणे, भारतम्

6) एप्लाइड बॉटनी सेंटर (एबीसी), वनस्पतिविज्ञानविभागः, गुजरातविश्वविद्यालयः, अहमदाबाद -380 009।

7) जलवायुपरिवर्तने प्रबंधनशिक्षाकेंद्रम् (एमईसी-सीसी), गुजरातविश्वविद्यालयः, अहमदाबाद-380009

8) गुजरात यूनिवर्सिटी बॉटनिकल सोसाइटी (जीयूबीएस), गुजरातविश्वविद्यालयः, अहमदाबाद

9) वी 4 नेचर, ए वर्किंग ग्रुप फॉर एंटरप्रेन्योर्स, अहमदाबाद-380009।

10)गुजकॉस्ट आईपीआर सेल, गुजरातविश्वविद्यालयः, वनस्पतिविज्ञानविभागः, यूएसएससी, गुजरातविश्वविद्यालयः, अहमदाबाद - 380009

11) सदस्यः, इंटरनेशनल सोसाइटी फॉर हॉर्टिकल्चरल साइंस (आईएसएचएस), ल्यूवेन, बेल्जियम

12) फेलो, गुजरात विज्ञान अकादमी (जीएसए), अहमदाबाद

13) बोर्ड ऑफ स्टडीज, बॉटनी एंड बायोकैमिस्ट्री बोर्ड, गुजरातविश्वविद्यालयः, अहमदाबाद

14) बोर्ड ऑफ स्टडीज, बॉटनी बोर्ड, भावनगरविश्वविद्यालयः, भावनगरम्, भारतम्

15) बोर्ड ऑफ स्टडीज, हेमचंद्राचार्य-उत्तर-गुजरात-विश्वविद्यालयः, पाटण

16) इंडियन सोसाइटी फॉर प्लांट फिजियोलॉजी (आईएसपीपी), नवदेहली, भारतम्

17) फेलो, मेडिसिनल एंड एरोमैटिक प्लांट्स एसोसिएशन ऑफ इंडिया, बोरियावी, भारतम्

18) स्थानीय-अवेषण-समितिः (एलआईसी), गुजरातविश्वविद्यालयस्य शैक्षणिकसंस्थानेभ्यः, गुजरातविश्वविद्यालयः, अहमदाबाद इत्यनेन सह सम्बद्ध-महाविद्यालयः

19) सदस्यः, यूजीसी 12 तमा योजना-कार्यान्वयन-समितिः, गुजरातविश्वविद्यालयस्य विभिन्नवैज्ञानिक-आयोजनानाम् आयोजनसचिवः: 06

विभिन्न-वैज्ञानिक-गतिविधीनाम् आयोजनसमिति-सदस्यः: 37

संशोधनानुभवः

वनस्पतिविज्ञानं, जैवसूचनाविज्ञानं, जलवायोः परिवर्तनस्य, प्रभावस्य च प्रबंधनस्य एवञ्च फोरेंसिक-विज्ञाने 2006 तः एमफिल एवञ्च पीएचडी विद्यार्थिनां मार्गदर्शनकरणम्। काश्चन शोधपरियोजनाः अधः सन्ति।

    • खम्भात(कैंबे)-अखाते हाइड्रोलॉजिकल-तटीय-आवाससंशोधनानां माध्यमेन सुविधा: देशीयपादपानां विविधतायाः, मृत्तिकायाः गतिशीलतायै काचित् विस्तृतसूची (पृथ्वीविज्ञानमन्त्रालयः, भारतसर्वकारः, नवदेहली -110003)
    • नर्मदा-जनपदस्य वने, चयनितेषु सम्बद्ध-ग्रामेषु मृदागुणवत्तायै, संरक्षणाय च सर्वेक्षणम्। परियोजना स्वीकृता, वनविभागः, गुजरातसर्वकारः, गान्धीनगरं, भारतम्।
    • साबरकांठा-जनपदस्य वने, चयनित-सम्बद्धेषु ग्रामेषु मृदा-गुणवत्तायै एवञ्च संरक्षणाय क्षेत्रसर्वेक्षणम्। परियोजना स्वीकृता, वनविभागः, गुजरातसर्वकारः, गान्धीनगरं, भारतम्।
    • हिन्दमहासागरे क्लोरोफिल पैटर्न इति, जलवायुपरिवर्तनशीलतया सह सम्बन्धः एवञ्च CO2 प्रवाहे प्रभावः SAC-ISRO, अहमदाबाद-परियोजना: MOP3 जैविक-समुद्र-विज्ञान-समुद्रीयम् एवञ्च ग्रह-विज्ञान-समूह-पृथ्वी-महासागर-वायुमण्डलम् एवञ्च ग्रह-विज्ञान-अनुप्रयोग-क्षेत्र-अन्तरिक्ष-अनुप्रयोग-केन्द्रम् (इसरो), अहमदाबाद-380015
    • बिस्फेनॉल ए इत्यस्य विषाक्तक्षमतायाः मूल्याङ्कनद्वारा, क्वेरसेटिन-द्वारा च तस्य सम्भावितशमनम्: विज्ञानस्य, प्रौद्योगिक्याः च विभागः (डी.एस.टी.), नवदेहलीद्वारा वित्तपोषितम् एकम् इन विट्रो-अध्ययनम्

पुरस्कार, पारितोषिकाः च

1) प्रथमपुरस्कारः (वरिष्ठश्रेणी) द्वारा सम्मानितः प्रो. बी.एम. जौहरी रोलिंग शील्ड-प्रपत्र-प्रस्तुति-प्रतियोगिता, दिल्लीविश्वविद्यालयः, दिल्ली-1994-95।

2) उत्कृष्ट-उपलब्धि-पुरस्कारेण सम्मानितः, गुजरातविश्वविद्यालयस्य बॉटनिकल सोसाइटी (जीयूबीएस), गुजरातविश्वविद्यालयः, अहमदाबाद-1995-1996।

3) डॉ विक्रम साराभाई यंग साइंटिस्ट अवार्ड, 1999, (गुजकोस्ट), गुजरातसर्वकारः, गांधीनगराय राज्यपुरस्काराय नामाङ्कितः।

4) सर्वश्रेष्ठप्रपत्रम् (पोस्टर) एवञ्च XXVI तमे अन्ताराष्ट्रिय-उद्यानक्रियायां नाणकपुरस्कार-प्राप्तः

कांग्रेस (IHC-2002), टोरंटो, कनाडा। 2002.

अन्ताष्ट्रियशैक्षणिक-आमन्त्रणानि

आलङ्कारिक-पादपानां कर्तनोत्तरं शरीरक्रियाविज्ञान-विषये सप्तमे (7) अन्ताराष्ट्रिय-संगोष्ठ्यै आयोजन-समिति-द्वारा आमन्त्रितः। फोर्ट लॉडरडेल, फ्लोरिडा, यू.एस.ए. 13 तः 18 नवंबर, 1999 (आईएसएचएस, ल्यूवेन, बेल्जियम-आयोजितः)।

2) XXVI तमे अन्तराष्ट्रिय-उद्यानविद्यायाः कांग्रेस (IHC-2002), टोरंटो, कनाडा इत्यस्मै आयोजन-समितिद्वारा आमन्त्रितः। -2002 (आईएसएचएस, ल्यूवेन, बेल्जियम-आयोजितः)।

3) XXVI तमाय इंटरनेशनल हॉर्टिकल्चरल कांग्रेस (IHC-2002), टोरंटो, कनाडा इत्यस्मै आयोजनसमितिद्वारा आमन्त्रितः। 2002 (आईएसएचएस, ल्यूवेन, बेल्जियम इतय्सय आयोजनम्)। श्रेष्ठप्रपत्राय (पोस्टर), नाणकपुरस्काराय च नामाङ्कितः।

4) टेक्सास-विश्वविद्यालयस्य, चिकित्साशाखायाः (UTMB) च, सेल लाइन- संस्कृतीनां भिन्नतायाः, स्थापनायाः च केषाञ्चन चयनितसंयंत्रसामग्रीणां कृते क्सास-विश्वविद्यालयः, गैल्वेस्टन, यूएसए, दिसंबर-2011।

सन्दर्भाः

फलकम्:Reflist

"https://sa.bharatpedia.org/index.php?title=हिमांशु_पण्ड्या&oldid=4061" इत्यस्माद् प्रतिप्राप्तम्