स्कन्दगुप्तः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:महीपाल: स्कन्दगुप्तः गुप्तवंशे एकः महाराजः आसीत्। सः गुप्तराज्यस्य अन्तिमः महान् सम्राट् आसीत्। सः अनेकानि कष्टानि अन्वभवत्। तस्य पितृराज्यकाले मध्यभारतवासिनः पुष्यामित्रान् अजयत्। ततः तेन पश्चिमोत्तरदिशायाः आगतवन्तः हूणाः जेतव्याः। सः हूणान् विजित्य यशः प्राप्तवान्। परन्तु एतत् युद्धं राज्यस्य धनं निर्गमयति स्म। एतस्मात् कारणात् एव गुप्तसाम्राज्यं नष्टम् अभवत् इति केचन इतिहासकाराः विश्वासन्ति।

निष्काः

तस्य चतुर्विधाः निष्काः आसन्। ते धनुर्धरप्रकारः, राजारानीप्रकारः, छत्रप्रकारः अश्वारोहीप्रकारः च। रजतसिकासु अपि चतुर्विधाः आसन्। ते गरुडप्रकारः, ऋषभप्रकारः, वेदिकाप्रकारः मध्यदेशप्रकारः च।

"https://sa.bharatpedia.org/index.php?title=स्कन्दगुप्तः&oldid=4567" इत्यस्माद् प्रतिप्राप्तम्