सुबन्तम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

सुबन्तं (Noun) नाम नामपदम् । संस्कृतव्याकरणाध्ययने सुबन्तानां बहु प्रमुखं स्थानमस्ति । सुबन्तानां मूलरूपं तु प्रातिपदिकम् इत्युच्यते । सामान्यतः सुबन्तानां लिङ्गत्रये निर्देशः भवति - पुल्लिङ्गं-स्त्रीलिङ्गं- नपुंसकलिङ्गमिति । एक-द्वि-बहुवचनेषु त्रिषु वचनेषु सुबन्ताः रूपाणि प्राप्नुवन्ति । सप्तविभक्तीनां योजनेन आहत्य प्रातिपदिकस्यैकस्य २१ रूपाणि भवन्ति ।

महर्षिणा पाणिनिना विरचिते 'अष्‍टाध्‍यायी'नामके ग्रन्थे शब्दरूपाणि, धातुरूपाणि, सन्धयः, समासाः, कारकाणि, कृत्प्रत्ययाः, तद्धितप्रत्ययाः इत्यादीनि भाषायाः अवयवाः निरूपिताः सन्ति । तत्र स मुनिः स्वौजसमौट् शस्टाभ्यां भिस्ङेभ्यां भ्यस् ङसिभ्यां भ्यस् ङसोसां ङ्योस्सुप् (अष्टाध्यायी 4.1.2 ) इति सुबन्तस्य लक्षणानि सूचयति । अधः परिचयार्थं कानिचन शब्दरूपाणि दत्तानि -

पुल्लिङ्गशब्दाः

* पुल्लिङ्गः राम शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा राम: रामौ रामा:
द्वितीया रामम् रामौ रामान्
तृतीया रामेण रामाभ्याम् रामै:
चतुर्थी रामाय रामाभ्याम् रामेभ्य:
पञ्चमी रामात् रामाभ्याम् रामेभ्य:
षष्ठी रामस्य रामयो: रामाणाम्
सप्तमी रामे रामयो: रामेषु
सम्बो. हे राम हे रामौ हे रामा:

* पुंलिङ्गः हरि शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा हरि: हरी हरय:
द्वितीया हरिम् हरी हरीन्
तृतीया हरिणा हरिभ्याम् हरिभि:
चतुर्थी हरये हरिभ्याम् हरिभ्य:
पञ्चमी हरे: हरिभ्याम् हरिभ्य:
षष्ठी हरे: हर्य्यौ: हरीणाम्
सप्तमी हरौ हर्य्यौ: हरिषु
सम्बो. हे हरे हे हरी हे हरय:

* पुल्लिङ्गः करिन् शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा करी करिणौ करिण:
द्वितीया करिणम् करिणौ करिण:
तृतीया करिणा करिभ्याम् करिभि:
चतुर्थी करिणे करिभ्याम् करिभ्य:
पञ्चमी करिण: करिभ्याम् करिभ्य:
षष्ठी करिण: करिणॊ: करीणाम्
सप्तमी करिणि करिणो: करिषु
सम्बो. हे करिन् हे करिणौ हे करिण:

* पुल्लिङ्गः भूभृत् शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा भूभृत् भूभृतौ भूभृत:
द्वितीया भूभृतम् भूभृतौ भूभृत:
तृतीया भूभृता भूभृद्भ्याम् भूभृद्भि:
चतुर्थी भूभृते भूभृद्भ्याम् भूभृद्भ्य:
पञ्चमी भूभृत: भूभृद्भ्याम् भूभृद्भ्य:
षष्ठी भूभृत: भूभृतो: भूभृताम्
सप्तमी भूभृति भूभृतो: भूभृत्सु
सम्बो. हे भूभृत् हे भूभृतौ हे भूभृत:

* पुल्लिङ्गः भानु शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा भानु: भानू भानव:
द्वितीया भानुम् भानू भानून्
तृतीया भानुना भानुभ्याम् भानुभि:
चतुर्थी भानवे भानुभ्याम् भानुभ्य:
पञ्चमी भानो: भानुभ्याम् भानुभ्य:
षष्ठी भानो: भान्वो: भानूनाम्
सप्तमी भानौ भान्वो: भानुषु
सम्बो. हे भानो हे भानू हे भानव:

* पुल्लिङ्गः कर्ता शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा कर्ता कर्तारौ कर्तार:
द्वितीया कर्तारम् कर्तारौ कर्तॄन्
तृतीया कर्त्रा कर्तृभ्याम् कर्तृभि:
चतुर्थी कर्त्रे कर्तृभ्याम् कर्तृभ्य:
पञ्चमी कर्तु: कर्तृभ्याम् कर्तृभ्य:
षष्ठी कर्तु: कर्त्रो: कर्त्रृणाम्
सप्तमी कर्त्रि कर्त्रो: कर्त्रृषु
सम्बो. हे कर्ता: हे कर्तारौ हे कर्तार:

* पुल्लिङ्गः चन्द्रमस् शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा चन्द्रमा: चन्द्रमसौ चन्द्रमस:
द्वितीया चन्द्रमसम् चन्द्रमसौ चन्द्रमस:
तृतीया चन्द्रमसा चन्द्रमोभ्याम् चन्द्रमोभि:
चतुर्थी चन्द्रमसे चन्द्रमोभ्याम् चन्द्रमोभ्य:
पञ्चमी चन्द्रमस: चन्द्रमोभ्याम् चन्द्रमोभ्य:
षष्ठी चन्द्रमस: चन्द्रमसो: चन्द्रमसाम्
सप्तमी चन्द्रमसि चन्द्रमसो: चन्द्रम:सु
सम्बो. न हे चन्द्रम: हे चन्द्रमसौ हे चन्द्रमस:

* पुल्लिङ्गः तस्थिवस् शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा तस्थिवान् तस्थिवांसौ तस्थिवांस:
द्वितीया तस्थिवांसम् तस्थिवांसौ तस्थुष:
तृतीया तस्थुषा तस्थिवद्भ्याम् तस्थिवद्भि:
चतुर्थी तस्थुषे तस्थिवद्भ्याम् तस्थिवद्भ्य:
पञ्चमी तस्थुष: तस्थिवद्भ्याम् तस्थिवद्भ्य:
षष्ठी तस्थुष: तस्थुषो: तस्थुषाम्
सप्तमी तस्थुषि तस्थुषो: तस्थिवत्सु
सम्बो. हे तस्थिवान् हे तस्थिवांसौ हे तस्थिवांस:

* पुल्लिङ्गः भगवत् शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा भगवान् भगवन्तौ भगवन्त:
द्वितीया भगवन्तम् भगवन्तौ भगवत:
तृतीया भगवता भगवद्भ्याम् भगवद्भि:
चतुर्थी भगवते भगवद्भ्याम् भगवद्भ्य:
पञ्चमी भगवत: भगवद्भ्याम् भगवद्भ्य:
षष्ठी भगवत: भगवतो: भगवताम्
सप्तमी भगवति भगवतो: भगवत्सु
सम्बो. हे भगवन् हे भगवन्तौ हे भगवन्त:

* पुल्लिङ्गः आत्मन् शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा आत्मा आत्मानौ आत्मान:
द्वितीया आत्मानम् आत्मानौ आत्मान:
तृतीया आत्मना आत्मभ्याम् आत्मभि:
चतुर्थी आत्मने आत्मभ्याम् आत्मभ्य:
पञ्चमी आत्मन: आत्मभ्याम् आत्मभ्य:
षष्ठी आत्मन: आत्मनो: आत्मनाम्
सप्तमी आत्मनि आत्मनो: आत्मसु
सम्बो. हे आत्मन् हे आत्मानौ हे आत्मान:

* पुल्लिङ्गः राजन् शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा राजा राजानौ राजान:
द्वितीया राजानम् राजानौ राज्ञ:
तृतीया राज्ञा राजभ्याम् राजभि:
चतुर्थी राज्ञे राजभ्याम् राजभ्य:
पञ्चमी राज्ञ: राजभ्याम् राजभ्य:
षष्ठी राज्ञ: राज्ञो: राज्ञाम्
सप्तमी राज्ञि राज्ञो: राजसु
सम्बो. हे राजन् हे राजानौ हे राजान:

* पुंलिङ्गः सर्व शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा सर्व: सर्वौ सर्वे
द्वितीया सर्वम् सर्वौ सर्वे
तृतीया सर्वेण सर्वाभ्याम् सर्वै:
चतुर्थी सर्वस्मै सर्वाभ्याम् सर्वेभ्य:
पञ्चमी सर्वस्मात् सर्वाभ्याम् सर्वेभ्य:
षष्ठी सर्वस्य सर्वयॊ: सर्वेषाम्
सप्तमी सर्वस्मिन् सर्वयॊ: सर्वेषु
सम्बो. हे सर्व हे सर्वौ हे सर्वे

* पुंलिङ्गः विश्व शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा विश्व: विश्वौ विश्वे
द्वितीया विश्वम् विश्वौ विश्वान्
तृतीया विश्वेन विश्वाभ्याम् विश्वै:
चतुर्थी विश्वस्मै विश्वाभ्याम् विश्वेभ्य:
पञ्चमी विश्वस्मात् विश्वाभ्याम् विश्वेभ्य:
षष्ठी विश्वस्य विश्वयो: विश्वेषाम्
सप्तमी विश्वस्मिन् विश्वयो: विश्वेषु
सम्बो. हे विश्व हे विश्वाै हे विश्वे

* पुंलिङ्गः नेम शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा नेम: नेमौ नेमाः
द्वितीया नेमम् नेमौ नेमान्
तृतीया नेमेन नेमाभ्याम् नेमै:
चतुर्थी नेमस्मै नेमाभ्याम् नेमेभ्य:
पञ्चमी नेमस्मात् नेमाभ्याम् नेमेभ्य:
षष्ठी नेमस्य नेमयॊ: नेमेषाम्
सप्तमी नेमस्मिन् नेमयॊ: नेमेषु
सम्बो. हे नेम हे नेमौ हे नेमा:

* पुंलिङ्गः निर्जर शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा निर्जर: निर्जरसौ/निर्जरौ निर्जरस:/निर्जरा:
द्वितीया निर्जरम् /निर्जसम् निर्जरौ/निर्जरसौ निर्जरान्
तृतीया निर्जरेण/निर्जरसा निर्जराभ्याम् निर्जरै:
चतुर्थी निर्जराय/निर्जरसे निर्जराभ्याम् निर्जरेभ्य:
पञ्चमी निर्जरस:/निर्जरात् निर्जराभ्याम् निर्जरेभ्य:
षष्ठी निर्जरस:/निर्जरस्य निर्जरयो:/निर्जरसो: निर्जराणाम् /निर्जरसाम्
सप्तमी निर्जरसि/निर्जरे निर्जरयो:/निर्जरसो निर्जरेषु
सम्बो. हे निर्जर हे निर्जरसौ/हे निर्जरौ हे निर्जरस:/हे निर्जरा:

* पुंलिङ्गः हाहा शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा हाहा: हाहौ हाहा:
द्वितीया हाहाम् हाहौ हाहान्
तृतीया हाहा हाहाभ्याम् हाहाभि:
चतुर्थी हाहै हाहाभ्याम् हाहाभ्य:
पञ्चमी हाहा: हाहाभ्याम् हाहाभ्य:
षष्ठी हाहा: हाहौ हाहाम्
सप्तमी हाहे हाहौ हाहासु
सम्बो. हे हाहा: हे हाहौ हे हाहा:

* पुंलिङ्गः सखि शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा सखा सखायौ सखाय:
द्वितीया सखायाम् सखायौ सखीन्
तृतीया सख्या सखिभ्याम् सखिभि:
चतुर्थी सख्ये सखिभ्याम् सखिभ्य:
पञ्चमी सख्यु: सखिभ्याम् सखिभ्य:
षष्ठी सख्यु: सख्यो: सखीनाम्
सप्तमी सख्यौ सख्यो: सखिषु
सम्बो. हे सखे हे सखायौ हे सखाय:

* पुंलिङ्गः विश्वपा शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा विश्वपा: विश्वपौ विश्वपा:
द्वितीया विश्वपाम् विश्वपौ विश्वप:
तृतीया विश्वपा विश्वपाभ्याम् विश्वपाभि:
चतुर्थी विश्वपे विश्वपाभ्याम् विश्वपाभ्य:
पञ्चमी विश्वप: विश्वपाभ्याम् विश्वपाभ्य:
षष्ठी विश्वप: विश्वपो: विश्वपाम्
सप्तमी विश्वपि विश्वपो: विश्वपासु
सम्बो. हे विश्वपा: हे विश्वपौ हे विश्वपा:

* पुंलिङ्गः पति शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा पति: पती पतय:
द्वितीया पतिम् पती पतीन्
तृतीया पत्या पतिभ्याम् पतिभि:
चतुर्थी पत्ये पतिभ्याम् पतिभ्य:
पञ्चमी पत्यु: पतिभ्याम् पतिभ्य:
षष्ठी पत्यु: पत्यो: पतीनाम्
सप्तमी पत्यौ पत्यो: पतिषु
सम्बो. हे पते हे पती हे पतय:

* पुंलिङ्गः पपी शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा पपीः पप्यौ पप्यः
द्वितीया पपीम् पप्यौ पपीन्
तृतीया पप्या पपीभ्याम् पपीभ्यः
चतुर्थी पप्ये पपीभ्याम् पपीभ्यः
पञ्चमी पप्यः पपीभ्याम् पपीभ्यः
षष्ठी पप्यः पप्योः पप्याम्
सप्तमी पपी पप्योः पपीषु
सम्बो. हे पपीः हे पप्यौ हे पप्यः

* पुंलिङ्गः बहुश्रेयसी शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा बहुश्रेयसी बहुश्रेयस्यौ बहुश्रेयस्यः
द्वितीया बहुश्रेयसीम् बहुश्रेयस्यौ बहुश्रेयसीन्
तृतीया बहुश्रेयस्या बहुश्रेयसीभ्याम् बहुश्रेयसीभिः
चतुर्थी बहुश्रेयस्यै बहुश्रेयसीभ्याम् बहुश्रेयसीभ्यः
पञ्चमी बहुश्रेयस्याः बहुश्रेयसीभ्याम् बहुश्रेयसीभ्यः
षष्ठी बहुश्रेयस्याः बहुश्रेयस्योः बहुश्रेयसीनाम्
सप्तमी बहुश्रेयस्याम् बहुश्रेयस्योः बहुश्रेयसीषु
सम्बो. हे बहुश्रेयसि हे बहुश्रेयस्योः हे बहुश्रेयस्यः

* पुंलिङ्गः प्रधी शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा प्रधीः प्रध्यौः प्रध्यः
द्वितीया प्रध्यम् प्रध्यौ प्रध्यः
तृतीया प्रध्या प्रधीभ्याम् प्रधीभिः
चतुर्थी प्रध्ये प्रधीभ्याम् प्रधीभ्यः
पञ्चमी प्रध्यः प्रधीभ्याम् प्रधीभ्यः
षष्ठी प्रध्यः प्रध्योः प्रध्याम्
सप्तमी प्रध्यि प्रध्योः प्रधीषु
सम्बो. हे प्रधि हे प्रध्यौः हे प्रध्यः

* पुंलिङ्गः ग्रामणी शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा ग्रामणीः ग्रामण्यौ ग्रामण्यः
द्वितीया ग्रामण्यम् ग्रामण्यौ ग्रामण्यः
तृतीया ग्रामण्या ग्रामणीभ्याम् ग्रामणीभिः
चतुर्थी ग्रामण्ये ग्रामणीभ्याम् ग्रामणीभ्यः
पञ्चमी ग्रामण्यः ग्रामणीभ्याम् ग्रामणीभ्यः
षष्ठी ग्रामण्यः ग्रामण्योः ग्रामण्याम्
सप्तमी ग्रामण्यि ग्रामण्योः ग्रामणीषु
सम्बो. हे ग्रामणीः हे ग्रामण्यौ हे ग्रामण्यः

* पुंलिङ्गः नी शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा नीः नियौ नियः
द्वितीया नियम् नियौ नियः
तृतीया निया नीभ्याम् नीभिः
चतुर्थी निये नीभ्याम् नीभ्यः
पञ्चमी नियः नीभ्याम् नीभ्यः
षष्ठी नियः नियोः नियाम्
सप्तमी नियाम् नियोः नीषु
सम्बो. हे नीः हे नियौ हे नियः

* पुंलिङ्गः सुश्री शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा सुश्रीः सुश्रियौ सुश्रियः
द्वितीया सुश्रियम् सुश्रियौ सुश्रियः
तृतीया सुश्रिया सुश्रीभ्याम् सुश्रीभिः
चतुर्थी सुश्रिये सुश्रीभ्याम् सुश्रीभ्यः
पञ्चमी सुश्रियः सुश्रीभ्याम् सुश्रीभ्यः
षष्ठी सुश्रियः सुश्रियोः सुश्रियाम्
सप्तमी सुश्रियि सुश्रियोः सुश्रिषु
सम्बो. हे सुश्रीः हे सुश्रियौ हे सुश्रियः

* पुंलिङ्गः शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
सम्बो.

स्त्रीलिङ्गशब्दाः

* स्त्रीलिङ्गः रमा शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा रमा रमे रमा:
द्वितीया रमाम् रमे रमा:
तृतीया रमया रमाभ्याम् रमाभि:
चतुर्थी रमायै रमाभ्याम् रमाभ्य:
पञ्चमी रमाया: रमाभ्याम् रमाभ्य:
षष्ठी रमाया: रमयो: रमाणाम्
सप्तमी रमायाम् रमयो: रमासु
सम्बो. हे रमे हे रमे हे रमा:

* स्त्रील्लिङ्गः रुचि शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा रुचि: रुची रुचय:
द्वितीया रुचिम् रुची रुची:
तृतीया रुच्या रुचिभ्याम् रुचिभि:
चतुर्थी रुच्यै/रुचये रुचिभ्याम् रुचिभ्य:
पञ्चमी रुच्या:/रुचे: रुचिभ्याम् रुचिभ्य:
षष्ठी रुच्या:/रुचे: रुच्यो: रुचीनाम्
सप्तमी रुच्याम् /रुचौ रुच्यो: रुचिषु
सम्बो. हे रुचे हे रुची हे रुचय:

* स्त्रीलिङ्गः नदी शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा नदी नद्यौ नद्य:
द्वितीया नदीम् नद्यौ नद्य:
तृतीया नद्या नदीभ्याम् नदीभि:
चतुर्थी नद्यै नदीभ्याम् नदीभ्य:
पञ्चमी नद्या: नदीभ्याम् नदीभ्य:
षष्ठी नद्या: नद्योः नदीनाम्
सप्तमी नद्याम् नद्यो: नदीषु
सम्बो. हे नदि हे नद्यौ हे नद्य:

* स्त्रीलिङ्गः धेनु शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा धेनु: धेनू धेनव:
द्वितीया धेनुम् धेनू धेनू:
तृतीया धेन्वा धेनुभ्याम् धेनुभि:
चतुर्थी धेन्वै/धेनवे धेनुभ्याम् धेनुभ्य:
पञ्चमी धेनो:/धेन्वा: धेनुभ्याम् धेनुभ्य:
षष्ठी धेनो:/धेन्वा: धेन्वो: धेनूनाम्
सप्तमी धेनौ/धेन्वाम् धेन्वोः धेनुषु
सम्बो. हे धेनो हे धेनू हे धेनव:

* स्त्रीलिङ: वाच् शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा वाक्/ग् वाचौ वाच:
द्वितीया वाचम् वाचौ वाच:
तृतीया वाचा वाग्भ्याम् वाग्भि:
चतुर्थी वाचे वाग्भ्याम् वाग्भ्य:
पञ्चमी वाच: वाग्भ्याम् वाग्भ्य:
षष्ठी वाच: वाचो: वाचाम्
सप्तमी वाचि वाचो वाक्षु
सम्बो. हे वाक्/ग् हे वाचौ हे वाच:

* स्त्रीलिङ्गः धी शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा धी धियौ धिय:
द्वितीया धियम् धियौ धिय:
तृतीया धिया धीभ्याम् धीभि:
चतुर्थी धिये धीभ्याम् धीभ्य:
पञ्चमी धिय: धीभ्याम् धीभ्य:
षष्ठी धिय: धियो: धियाम्
सप्तमी धियि धियो: धीषु
सम्बो. हे धि हे धियौ हे धिय:

* स्त्रीलिङ्गः सरित् शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा सरित् सरितौ सरित:
द्वितीया सरित् सरिताै सरित:
तृतीया सरिता सरिद्भ्याम् सरिद्भि:
चतुर्थी सरिते सरिद्भ्याम् सरिद्भ्य:
पञ्चमी सरित: सरिद्भ्याम् सरिद्भ्य:
षष्ठी सरित: सरितो: सरिताम्
सप्तमी सरिति सरितो: सरित्सु
सम्बो. हे सरित् हे सरितौ हे सरितः

* स्त्रीलिङ्गः क्षुध् शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा क्षुत्-द् क्षुधौ क्षुधः
द्वितीया क्षुधम् क्षुधौ क्षुधः
तृतीया क्षुधा क्षुधाभ्याम क्षुदभिः
चतुर्थी क्षुधे क्षुधाभ्याम क्षुदभ्यः
पञ्चमी क्षुधः क्षुधाभ्याम क्षुदभ्यः
षष्ठी क्षुधः क्षुधोः क्षुधाम्
सप्तमी क्षुधि क्षुधोः क्षुत्सु
सम्बो. हे क्षुत्-द् हे क्षुधौ हे क्षुधः

* स्त्रीलिङ्गः प्रावृष् शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा प्रावृट्-ड् प्रावृषौ प्रावृषः
द्वितीया प्रावृषम् प्रावृषौ प्रावृषः
तृतीया प्रावृषा प्रावृड्भ्याम प्रावृड्भिः
चतुर्थी प्रावृषे प्रावृड्भ्याम प्रावृड्भ्यः
पञ्चमी प्रावृषः प्रावृड्भ्याम प्रावृड्भ्यः
षष्ठी प्रावृषः प्रावृषोः प्रावृषाम्
सप्तमी प्रावृषि प्रावृषोः प्रावृट्सु
सम्बो. हे प्रावृट्-ड् हे प्रावृषौ हे प्रावृषः

* स्त्रीलिङ्गः शरद शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा शरत्-द् शरदौ शरदः
द्वितीया शरदम् शरदौ शरदः
तृतीया शरदा शरद्भ्याम् शरदभिः
चतुर्थी शरदे शरद्भ्याम् शरदभ्यः
पञ्चमी शरदः शरद्भ्याम् शरदभ्यः
षष्ठी शरदः शरदोः शरदाम्
सप्तमी शरदि शरदोः शरत्सु
सम्बो. हे शरत्-द् हे शरदौ हे शरदः

* स्त्रीलिङ्गः अम्बा शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा अम्बा अम्बे अम्बाः
द्वितीया अम्बाम् अम्बे अम्बाः
तृतीया अम्बया अम्बाभ्याम् अम्बाभिः
चतुर्थी अम्बायै अम्बाभ्याम् अम्बाभ्यः
पञ्चमी अम्बायाः अम्बाभ्याम् अम्बाभ्यः
षष्ठी अम्बायाः अम्बयोः अम्बानाम्
सप्तमी अम्बायाम् अम्बयोः अम्बासु
सम्बो. हे अम्ब हे अम्बे हे अम्बाः

* स्त्रीलिङ्गः जरा शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा जरा जरसौ/जरे जरसः/जराः
द्वितीया जरसम् /जराम् जरसौ/जरे जरसः/जराः
तृतीया जरसा/जरया जराभ्याम् जराभिः
चतुर्थी जरसे/जरायै जराभ्याम् जराभ्यः
पञ्चमी जरसः/जरायाः जराभ्याम् जराभ्यः
षष्ठी जरसः/जरायाः जरसोः जरसाम्/जराणाम्
सप्तमी जरसि/जरायाम् जरसोः/जरयोः जरासु
सम्बो. हे जरे हे जरसौ/हे जरे हे जरसः/हे जराः


* स्त्रीलिङ्गःमति शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा मतिः मती मतयः
द्वितीया मतिम् मती मतीः
तृतीया मत्या मतिभ्याम् मतिभिः
चतुर्थी मत्यै/मतये मतिभ्याम् मतिभ्यः
पञ्चमी मत्याः/मतेः मतिभ्याम् मतिभ्यः
षष्ठी मत्याः/मतेः मत्योः मतीनाम्
सप्तमी मत्याम् / मतौ मत्योः मतिषु
सम्बो. हे मते हे मती हे मतयः

* स्त्रीलिङ्गः भ्रू शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा भ्रूः भ्रुवौ भ्रुवः
द्वितीया भ्रुवम् भ्रुवौ भ्रुवः
तृतीया भ्रुवा भ्रूभ्याम् भ्रूभिः
चतुर्थी भ्रुवे/भ्रुवै भ्रूभ्याम् भ्रूभ्यः
पञ्चमी भ्रुवाः/भ्रुवः भ्रूभ्याम् भ्रूभ्यः
षष्ठी भ्रुवाः/भ्रुवः भ्रुवोः भ्रूणाम् / भ्रुवाम्
सप्तमी भ्रुवि/भ्रुवाम् भ्रुवोः भ्रूषु
सम्बो. हे भ्रुः हे भ्रुवौ हे भ्रुवः

* स्त्रीलिङ्गः स्वसृ शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा स्वसा स्वसारौ स्वसारः
द्वितीया स्वसारम् स्वसारौ स्वसॄः
तृतीया स्वस्त्रा स्वसृभ्याम् स्वसृभिः
चतुर्थी स्वस्त्रे स्वसृभ्याम् स्वसृभ्यः
पञ्चमी स्वसुः स्वसृभ्याम् स्वसृभ्यः
षष्ठी स्वसुः स्वस्त्रोः स्वसृणाम्
सप्तमी स्वसरि स्वस्त्रोः स्वसृषु
सम्बो. हे स्वसः हे स्वसारौ हे स्वसारः

* स्त्रीलिङ्गः द्यो शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा द्यौः द्यावौ द्यावः
द्वितीया द्याम् द्यावौ द्याः
तृतीया द्यवा द्योभ्याम् द्योभिः
चतुर्थी द्यवे द्योभ्याम् द्योभ्यः
पञ्चमी द्योः द्योभ्याम् द्योभ्यः
षष्ठी द्योः द्यवोः द्यवाम्
सप्तमी द्यवि द्यवोः द्योषु
सम्बो. हे द्यौः हे द्यावौ हे द्यावः

* स्त्रीलिङ्गः नौ शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा नौः नावौ नावः
द्वितीया नावम् नावौ नावः
तृतीया नावा नौभ्याम् नौभिः
चतुर्थी नावे नौभ्याम् नौभ्यः
पञ्चमी नावः नौभ्याम् नौभ्यः
षष्ठी नावः नावोः नावाम्
सप्तमी नावि नावोः नौषु
सम्बो. हे नौः हे नावौ हे नावः

* स्त्रीलिङ्गः तद् शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा सा ते ताः
द्वितीया ताम् ते ताः
तृतीया तया ताभ्याम् ताभिः
चतुर्थी तस्यै ताभ्याम् ताभ्यः
पञ्चमी तस्याः ताभ्याम् ताभ्यः
षष्ठी तस्याः तयोः तासाम्
सप्तमी तस्याम् तयोः तासु

* स्त्रीलिङ्गः शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
सम्बो.

नपुंसकलिङ्गशब्दाः

* नपुंसकलिङ्गः ज्ञान शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा ज्ञानम् ज्ञाने ज्ञानानि
द्वितीया ज्ञानम् ज्ञाने ज्ञानानि
तृतीया ज्ञानेन ज्ञानाभ्याम् ज्ञानै:
चतुर्थी ज्ञानाय ज्ञानाभ्याम् ज्ञानेभ्य:
पञ्चमी ज्ञानात् ज्ञानाभ्याम् ज्ञानेभ्य:
षष्ठी ज्ञानस्य ज्ञानयो: ज्ञानानाम्
सप्तमी ज्ञाने ज्ञानयो: ज्ञानेषु
सम्बो. हे ज्ञान हे ज्ञाने हे ज्ञानानि

* नपुंसकलिङ्गः दधि शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा दधि दधिनी दधीनि
द्वितीया दधि दधिनी दधीनि
तृतीया दधिना दधिभ्याम् दधिभि:
चतुर्थी दधिने दधिभ्याम् दधिभ्य:
पञ्चमी दधिन: दधिभ्याम् दधिभ्य:
षष्ठी दधिन: दधिनो: दधीनाम्
सप्तमी दधिनि दधिनो: दधिषु
सम्बो. हे दधि/ हे दधे हे दधिनी हे दधीनि

* नपुंसकलिङ्गः पयस् शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा पय: पयसी पयांसि
द्वितीया पय: पयसी पयांसि
तृतीया पयसा पयोभ्याम् पयोभि:
चतुर्थी पयसे पयोभ्याम् पयोभ्य:
पञ्चमी पयस: पयोभ्याम् पयोभ्य:
षष्ठी पयस: पयसो: पयसाम्
सप्तमी पयसि पयसो: पय:सु
सम्बो. हे पय: हे पयसी हे पयांसि

* नपुंसकलिङ्गः वर्मन् शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा वर्म वर्मणी वर्माणि
द्वितीया वर्म वर्मणी वर्माणि
तृतीया वर्मणा वर्मभ्याम् वर्मभि:
चतुर्थी वर्मणे वर्मभ्याम् वर्मभ्य:
पञ्चमी वर्मण: वर्मभ्याम् वर्मभ्य:
षष्ठी वर्मण: वर्मणो: वर्मणाम्
सप्तमी वर्मणि वर्मणो: वर्मसु
सम्बो. हे वर्मन् हे वर्मणी हे वर्माणि

* नपुंसकलिङ्गःश्रीपा शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा श्रीप श्रीपे श्रीपाणि
द्वितीया श्रीपम् श्रीपे श्रीपाणि
तृतीया श्रीपेण श्रीपाभ्याम् श्रीपैः
चतुर्थी श्रीपाय श्रीपाभ्याम् श्रीपेभ्यः
पञ्चमी श्रीपात् श्रीपाभ्याम् श्रीपेभ्यः
षष्ठी श्रीपस्य श्रीपयोः श्रीपाणाम्
सप्तमी श्रीपे श्रीपयोः श्रीपेषु
सम्बो. हे श्रीप हे श्रीपे हे श्रीपाणि

* नपुंसकलिङ्गः सुधी शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा सुधि सुधिनी सुधीनि
द्वितीया सुधि सुधिनी सुधीनि
तृतीया सुधिया/सुधिना सुधिभ्याम् सुधीभिः
चतुर्थी सुधिये/सुधिने सुधिभ्याम् सुधिभ्यः
पञ्चमी सुधियः/सुधिनः सुधिभ्याम् सुधिभ्यः
षष्ठी सुधियः/सुधिनः सुधियोः सुधिनोः सुधियाम् /सुधीनाम्
सप्तमी सुधियि/सुधिनि सुधियोः/सुधिनोः सुधिषु
सम्बो. हे सुधि/हे सुधे हे सुधिनी हे सुधीनि

* नपुंसकलिङ्गः मधु शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा मधु मधुनी मधूनि
द्वितीया मधु मधुनी मधूनि
तृतीया मधुना मधुभ्याम् मधुभिः
चतुर्थी मधुने मधुभ्याम् मधुभ्यः
पञ्चमी मधुनः मधुभ्याम् मधुभ्यः
षष्ठी मधुनः मधुनोः मधूनाम्
सप्तमी मधुनि मधुनोः मधुषु
सम्बो. हे मधो / हे मधु हे मधुनी हे मधूनि

* नपुंसकलिङ्गः सुनौ शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा सुनु सुनुनी सुनूनि
द्वितीया सुनु सुनुनी सुनूनि
तृतीया सुनुना सुनुभ्याम् सुनुभिः
चतुर्थी सुनुने सुनुभ्याम् सुनुभ्यः
पञ्चमी सुनुनः सुनुभ्याम् सुनुभ्यः
षष्ठी सुनुनः सुनुनोः सुनूनाम्
सप्तमी सुनुनि सुनुनोः सुनुषु
सम्बो. हे सुनु हे सुनुनी हे सुनूनि

* नपुंसकलिङ्गः प्ररै शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा प्ररि प्ररिणी प्ररीणि
द्वितीया प्ररि प्ररिणी प्ररीणि
तृतीया प्ररिणा प्रराभ्याम् प्रराभिः
चतुर्थी प्ररिणे प्रराभ्याम् प्रराभ्यः
पञ्चमी प्ररिणः प्रराभ्याम् प्रराभ्यः
षष्ठी प्ररिणः प्ररिणोः प्ररीणाम्
सप्तमी प्ररिणि प्ररिणोः प्ररासु
सम्बो. हे प्ररे/ हे प्ररि हे प्ररिणी हेप्ररीणि

* नपुंसकलिङ्गः वार् शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा वाः वारी वारि
द्वितीया वाः वारी वारि
तृतीया वारा वार्भ्याम् वार्भिः
चतुर्थी वारे वार्भ्याम् वार्भ्यः
पञ्चमी वारः वार्भ्याम् वार्भ्यः
षष्ठी वारः वारोः वाराम्
सप्तमी वारि वारोः वार्षु
सम्बो. हे वाः हे वारी हे वारि

* नपुंसकलिङ्गः शब्दः ।

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
सम्बो.
"https://sa.bharatpedia.org/index.php?title=सुबन्तम्&oldid=1200" इत्यस्माद् प्रतिप्राप्तम्