सित्तनवासल्-दक्षिणाजन्ता

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


पुदुकोटै स्थले पूर्वं जैनमुनीनां वासस्थानम् आसीत् । क्रिस्तपूर्वे द्वितीये शतके अत्र काश्चन गुहाः निर्मिताः सन्ति । गुहायाः भित्तिषु अजन्तासदृशवर्णचित्राणि चित्रितानि सन्ति स्वाभाविकवर्णानामेव उपयोगः अत्र कृतः अस्ति ।

मार्गः

पुदुकोटैतः १६ कि.मी. ट्रिचितः दक्षिणभागे ५५ कि.मी . ट्रित्री-पुदुकोटैमार्गे एतत् स्थानम् अस्ति ।