सरस्वती लिपिः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

सरस्‍वतीलिपिः संस्कृतस्य विश्वस्य च प्रचिन्तं लिपिः अस्ति। एततेव संस्कृतस्य प्रथमः लिपिः पवित्र-देवलिपिः च अस्ति। सः वैदिक सभ्यतायाः औपचारिकलिपिः अपि आसीत्। नवरत्न श्रीनिवास राजारामः, नटवर झा च तस्य सफलतं व्याख्यां अकरोत्। परन्तु राजनैतिक कारणेण तयोः व्याख्यां मान्याता न प्रप्तनोति। १९०० ईसापूवे सरस्वती नद्याः शुष्केण वैदिक सभ्यतायाः अन्तम् अभवत्। तत् पश्चात् ब्रह्मी लिपिः एव भारतस्य भाषाणाम् प्रमुखलिपिः अभवत्। अद्य देवनागरी एव वैदिकसंस्कृतस्य लोकसंस्कृतस्य च औपचारिकलिपिः अस्ति।
अद्य सरवती लिपेः अधिकाः अवशेषाः नास्ति। केवलं कतिचन मुद्राः अद्य अपि अस्ति। कोनरेड एलिस्टः अवदत् इति वैदिक कालस्य भूयोमात्राः पाण्डुलिपयः समाप्तम् अभवत् हि तासां लेखार्थाः समयस्य अक्रमणं प्रतिकूलयतुं नाशक्तनोत्।

लिपिः प्रकारः

झा-राजारामस्य सिद्धान्तः

Da fateh singh rathoda ex-director of oriental research institute of rajasthan jodhpur also read indus script and also due to political reason his book was not accepted by historians

सञ्चिका:सरस्वतिलिपिः.JPG
सरस्वती लिपियेः मुद्राः

फलकम्:Interwiki conflict

nl:Indusbeschaving#Schrift en taal

"https://sa.bharatpedia.org/index.php?title=सरस्वती_लिपिः&oldid=6465" इत्यस्माद् प्रतिप्राप्तम्